________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [८], -------------------- प्राभृतप्राभृत -, -------------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- प्तिवृत्तिः
प्रत
(मल.)
उदयस
सूत्रांक
[२९]
5453
यदा चोत्तरार्द्धं द्वादशमुहूर्ता रात्रिर्भवति (तदा दक्षिणा द्वादशमुहूर्तानन्तरो दिवसो भवति) यदा चोत्तराचे द्वादशमुहूर्तानन्तरो दिवसो भवति तदा दक्षिणा। द्वादशमुहूर्त्ता रात्रिः, तदा चाष्टादशमुहूर्त्तानन्तरादिदिवसकाले जम्बूद्वीपे बीपे मन्दरस्य
भाभृते पर्वतस्य 'पुरच्छिमपञ्चत्थिमेणं'ति पूर्वस्या पश्चिमायां च दिशि नैवास्त्येतत् यदुत पञ्चदशमुहूनों दिवसो भवति, नाप्यस्येतत् स्थितिः यथा-पञ्चदशमुहूर्सा रात्रिर्भवतीति, कुत इत्याह-वोच्छिन्नाणमित्यादि, व्यवच्छिमानि णमिति वाक्यालेकारे खलु तत्र मन्दरस्थ पर्वतस्य पूर्वस्या पश्चिमायां च दिशि रात्रिन्दिवानि प्रज्ञप्तानि, हे श्रमण! हे आयुष्मन् !, अत्रैवोपसंहारा एगे एवमासु एताश्च तिम्रोऽपि प्रतिपत्तयो मिथ्यारूपाः, भगवतोऽननुमतत्वात् , अपिच-ये तृतीया वादिनः सदैव रात्रि द्वादशमुहूर्तममाणामिच्छन्ति तेषां प्रत्यक्षविरोधः, प्रत्यक्षत एव हीनाधिकरूपाया राबेरुपलभ्यमानत्वात् । सम्पति स्वमतं | भगवानुपदर्शयति-'वयं पुण'इत्यादि, वयं पुनरेव-वक्ष्यमाणेन प्रकारेण बदामः, तमेव प्रकारमाह-'ता जीवे दीवे इत्यादि, 'ता'इति पूर्ववत् जम्बूदीमे २ सूर्यो यथायोग मण्डलपरिभ्रम्या धमन्ती मेरोरुदकुमाया-उत्तरपूर्वस्यां दिशि उद्गच्छतः, तत्र चोद्गल्य माग्दक्षिणस्या-दक्षिणपूर्वस्यामागच्छतः, ततो भरतादिक्षेत्रापेक्षया प्रारदक्षिणखा दक्षिणपूर्व-15 स्यामुन्नत्य दक्षिणापाच्या दक्षिणापरस्यामागच्छतस्तत्रापि च दक्षिणापरस्यामपरविदेहक्षेत्रापेक्षया उद्गल्यापागुदीच्या-1 अपरोत्तरस्यामागच्छतः, तत्रापि चापरोत्तरस्यामरावतादिक्षेत्रापेक्ष या उद्गस्य उदक्माच्या-उत्तरपूर्वस्यामागच्छता, एर्षIncen तावत्सामान्यतो योरपि सूर्ययोरुदयविधिरुपदर्शितो, विशेषतः पुनरय-यदैका सूर्यः पूर्वदक्षिणत्यामुगच्छति तदा अपरोऽपरोत्तरस्यां दिशि समुद्गच्छति, दक्षिणपूर्वोन्नतश्च सूर्यो भरतादीनि क्षेत्राणि मेरुदक्षिणदिग्पतींनि मण्डवम्या
अनुक्रम [४३]
FridaIMAPIVAHauwone
~189~