________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
BXPERIES
थिका एवमाहुः-ता जया णमित्यादि, तत्र यदा णमिति वाक्यालङ्कारे अस्मिन् जम्बूद्वीपे द्वीपे दक्षिणाः अष्टादश | मुद्दों दिवसो भवति तदा उत्तरार्द्धऽपि अष्टादशमुहूर्तो दिवसः, तदेवं दक्षिणा नियमनेनोत्तराईनियम ' उक्तः, सम्प्रति उसरा नियमनेन दक्षिणार्द्धनियमनमाह-ता जया णमित्यादि, तत्र यदा उत्तरार्द्ध अष्टादशमुहूतों दिवसो| भवति तदा दक्षिणार्थेऽपि अष्टादशमुदत्तॊ दिवसः, 'ता जया 'मित्यादि, यदा जम्बूद्वीपे द्वीपे दक्षिणायें सप्तदश-18 मुहूर्तो दिवसो भवति तदा उत्तरार्द्धऽपि सप्तदशमुहूर्तो दिवसो भवति, यदा चोत्तरा सप्तदशमुहूर्तो दिवसो भवति तदा दक्षिणा ऽपि सप्तदशमुहूर्तो दिवसः, 'एवं'इत्यादि, एवं-उक्तेन प्रकारेण एकैकमुहर्तहान्या परिहातव्यं, परिहानिमेव क्रमेण दर्शयति-प्रथमत उक्तमकारेण पोडशमुहूर्तो दिवसो वक्तव्यः, तदनन्तरं पश्चदशमुहूर्तस्ततचतुर्दशमुहूर्त स्ततस्त्रयोदशमुहूर्चः, सूत्रपाठोऽपि प्रागुक्कसूत्रानुसारेण स्वयं परिभावनीयः, स चैवम्-'जया णं जंबुद्दीवे दीवे दाहिणड्ढे सोलसमुहुत्ते दिवसे भवइ तया णं उत्तरडेवि सोलसमुहुत्ते दिवसे भवइ, जया णं उत्तरढे सोलसमुहुत्ते दिवसे भवइ तयारी णं दाहिणहेवि सोलसमुहुत्ते दिवसे भवई'इत्यादि, द्वादशमुहूर्तदिवसप्रतिपादक सूत्रं साक्षादाह-'ता जया 'मित्यादि,४ ता इति-तत्र यदा जम्बूद्वीपे द्वीपे दक्षिणा द्वादशमुहूत्तों दिवसो भवति तदा उत्तरार्दुऽपि द्वादशमुहूर्तो दिवसो, यदा उत्तरार्दै द्वादशमुहूत्र्तो दिवसस्तदा दक्षिणाःऽपि द्वादशमुहूर्तप्रमाणो दिवसः, तदा च अष्टादशमुहू दिदिवसकाले जम्बूद्वीपे दीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि सदा-सर्वकालं पञ्चदशमुहूत्र्तो दिवसो भवति, सदैव च पञ्चदशमुहूर्ता रात्रिः, कुत इत्याह-अवस्थितानि-सकलकालमेकप्रमाणानि, णमिति वाक्यालङ्कारे, तत्र मन्दरस्य पर्वतस्य
***E**********SHUS
अनुक्रम [४३]
~186