________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
मासू२९
+
उस्सप्पिणी पडियाज्जति तता णं उत्तरद्धेवि उस्सप्पिणी पडिवजाति, जता णं उत्तरद्धे उस्सप्पिणी पडिवजतिप्रामृते तिवृत्तिः
तता गं अंबुदीवे २ मंदरस्स पवयस्स पुरथिमपचत्थिमे गं वस्थि ओसपिणी व अस्थि उस्सप्पिणी अब- उदयसं(मल०) द्विते णं तत्थ काले पण्णत्ते समणाउसो, एवं उस्सप्पिणीवि । ता जया णं लवणे समुद्दे दाहिणद्धे दिवसे भवति ।
स्थितिः तता णं लवणसमुद्दे उत्तरद्धे दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तता लवणसमुरे पुरच्छिम-12 पञ्चधिमे णं राई भवति, जहा जंबुद्दीवे २ तहेव जाव उस्सप्पिणी, तहा धायइसंडे गं दीवे सूरिया ओदीण. तहेव, ता जता णं घायइसंडे दीवे दाहिणद्धे दिवसे भवति तता णं उत्तरद्धेवि दिवसे भवति, जता णं उत्तरद्ध दिवसे भवति तता णं धायइसंडे दीवे मंदराणं पञ्चताणं पुरथिमपचत्थिमेणं राई भवति, एवं जंबुरीवे
जहा तहेव जाव उस्सप्पिणी, कालोए णं जहा लवणे समुद्देतहेव, ता अम्भतरपुक्खरद्धे णं सूरिया उदीणपा-1 लाईणमुग्गच्च तहेव ता जया णं अम्भतरपुक्खरहे णं दाहिणद्धे दिवसे भवति तदा णं उत्तरडेवि दिवसे भवति,
जता णं उत्तरद्धेवि दिवसे भवति तता णं अम्भितरपुक्खरद्धे मंदराणं पचताणं पुरथिमपचत्थिमेणं राई भवति
सेसं जहा जंबुद्दीवे तहेव जाव उस्सप्पिणीओसप्पिणीओ॥ (सूत्रं २९)॥ अट्ठमं पाहुढं समसं ॥ जा 'ता कहं ते इत्यादि, ता इति पूर्ववत, कथं-केन प्रकारेण सूर्यस्य उदयसंस्थितिस्ते--खया भगवनाख्याता इति *वदेत् ?, एवमुक्ते भगवानेतद्विषया यावत्यः प्रतिपत्तयः तावतीरुपदर्शयति-तस्थे'त्यादि, तब-तस्थामुदयसंस्थिती विषये | अतिस्रः प्रतिपत्तया-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ता, तद्यथा-तत्र-तेषां त्रयाणां परतीर्थिकानां मध्ये एके-प्रथमाः परती-1
+
+
अनुक्रम [४३]
%25%
FhiraIMAPIVARAuNORN
~185