________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
5- 6
प्रत सूत्रांक [२९]
5
दाहिण वासाणं पढमे समए पडिचजति तता णं उत्तरडेवि वासाणं पढमे समए पडिचजति, जता णं उत्तरद्धे वासाणं पढमे समए पडिवज्जति तता णं जंबुद्दीवे २ मंदस्स पवयस्स पुरच्छिमपचत्धिमे णं अर्णतरपुरक्खडकालसमयसि वासाणं पढमे समए पडिवज्जइ, ता जया णं जंबुद्दीवे २मंदरस्स पचयस्स पुरच्छिमेणं वासाणं पढमे समए पडिवज्जइ तता णं पञ्चत्थिमेणवि वासाणं पढमे समए पडिवजह, जया णं पचत्थिमे णं वासाणं पढमे समए पडिवजह तताणं जंबुद्दीवे २ मंदरदाहिणेणं अणंतरपच्छाकयकालसमयंसि वासाणं पढमे समए पडिवण्णे भवति, जहा समओ एवं आवलिया आणापाणू थोवे लवे मुटुत्ते अहोरते पक्खे मासे उऊ, एवं दस आलावगा जहा चासाणं एवं हेमंताणं गिम्हाणं च भाणितबा, ता जता णं जंबुद्दीवे २ दाहिणद्धे | पढमे अयणे पडिवजति तदा णं उत्तरद्धेवि पढमे अयणे पडिवजह, जता णं उत्तरढे पढमे अयणे पडिवजति तदा णं दाहिणद्धेवि पढमे अयणे पडिवज्जइ, जता गं उत्तरद्धे पढमे अयणे पडिवजति तता णं जंबुरीवे २ मंदरस्सं पवयस्स पुरथिमपञ्चस्थिमेणं अणंतर पुरक्खडकालसमयंसि पढमे अयणे पडिववति, ता जया णं जंबु-18|| दीवे २ मन्दस्स पचयस्स पुरथिमे णं पढमे अयणे पडिबजति तता णं पचत्थिमेणवि पढमे अयणे पडिवजह जया णं पञ्चस्थिमेणं पढमे अयणे पडिवजह तदा पां जंबुद्दीचे २मंदरस्स पञ्चयस्स उत्तरदाहिणे णं अणंतरपच्छाकडकालसमयंसि पढमे अयणे पडिवण्णे भवति, जहा अयणे तहा संवच्छरेजुगे वाससते, एवं वाससहस्से वाससयसहस्से पुर्वगे पुधे एवं जाव सीसपहेलिया पलितोवमे सागरोवमे, ता जया णं जंबुद्दीवे २ दाहिणहे
दीप
अनुक्रम [४३]
%
8
~184~