________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [८], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२९]
टीप
परस्थिमपचस्थिमै णं णो सदा पपणरसमुहत्ते दिवसे भवति णो सदा पण्णरसमुहत्ता राई भवति, अणव-18 हिता णं तत्थ राइंदिया णं समणाउसो, एगे एचमाहंसु २, एगे पुण एवमासु, ता जया णं जंबुद्दीवे २ &दाहिणड्ढे अट्ठारसमुहत्ते दिवसे भवति तदा णं उत्तरडे दुवालसमुहुत्ता राई भवति, जया णं उत्तरहे अट्ठारसमुहुत्ते दिवसे भवति तदा णं दाहिणड्डे यारसमुहुत्ता ( राई भवइ, जया णं दाहिणहे अट्ठारसमुहुत्ता)
तरे दिवसे भवति तदा णं उत्तरद्धे वारसमुष्टुत्ता राई भवइ, जता णं उत्तरडे अट्ठारसमुहत्ताणतरे दिवसे भवति तदा णं दाहिणद्धे वारसमुहुत्ता राई भवति, एवं णेतचं सगलेहि य अगंतरेहि य एकेके दो दो आलावका, सबहिं दुवालसमुहुत्ता राई भवति, जाव ता जता गं जंबुद्दीवे २ दाहिणढे बारसमुहुत्ताणतरे दिवसे भवति तदा णं उत्सरद्धे दुवालसमुहुत्ता राई भवति, जया णं उत्तरद्धे दुचालसमुहुत्ताणंतरे दिवसे भवति तदा णं दाहिणद्धे दुवालसमुहुत्ता राई भवति, तता णं जंबुद्दीवे २ मन्दस्स पच्चयस्स पुरस्थिमपचत्थिमेणं णेवत्थि पण्णरसमुहुत्ते दिवसे भवति वत्थि पण्णरसमुहत्ता राई भवति, वोच्छिण्णाणं तत्थ राई
दिया पं० समणाउसो! एगे एवमाहंसु । वयं पुण एवं वदामो, ता जंबुद्दीचे २ सूरिया उदीणपाईणमुग्ग-18 लिच्छति पाईणदाहिणमागच्छंति, पाईणदाहिणमुग्गच्छंति दाहिणपडीणमागच्छंति दाहिणपडीणमुग्गगच्छंति पडीणउदीणमागच्छन्ति पडीणउदीणमुग्गच्छन्ति उदीणपाईणमागच्छन्ति, ता जता णं जंबुद्दीवे २
दाहिणद्धे दिवसे भवति तदा णं उत्तरद्धे दिवसे भवति, जदा णं ज० तदा णं जंबुद्दीवे२ मंदरस्स परपस्स पुरच्छि
%ॐॐ
अनुक्रम [४३]
FhiralMAPIMIREUMORE
~182