________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [८], -------------------- प्राभृतप्राभूत [-], -------------------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता
वृत्ति :
प्रत
सूर्यप्रह- प्तिवृत्तिः (मल.)
उदयस्थिति
सूत्राक
सू२९
[२९]
॥८४॥
नाप
हुत्ते दिवसे भवति, जया णं उत्तरढे अट्ठारसमुहुत्ते दिवसे भवति तया णं दाहिणद्वेऽवि अट्ठारसमुहुत्ते दिवसे भवति, त(जदा णं जंबुद्दीवे २ दाहिणड्ढे सत्तरसमुहत्ते दिवसे भवति तया णं उत्तरडेवि सत्तरसमुहत्ते दिवसे भवति, जया णं उत्तरहे सत्तरसमुहुत्ते दिवसे भवति तदा णं दाहिणड्डेवि सत्सरसमुहत्ते दिवसे भवति, एवं परिहावेतवं,सोलसमुहुत्ते दिवसे पण्णरसमुहुत्ते दिवसे चउदसमुष्टुत्ते दिवसे तेरसमुहुत्ते दिवसे जाव णं जंबुदीवे२ दाहिणहे वारसमुहुत्ते दिवसे तया णं उत्तरद्धेवि बारसमुहुत्ते दिवसे भवति,जता णं उत्तरद्धे यारसम्
ते दिवसे भवति तता णं दाहिणहेवि बारसमुहत्ते दिवसे भवति, तता णं दाहिण बारसमुहुत्ते दिवसे? भवति तता णं जंबुद्दीवे २ मंदरस्स पचयरस पुरच्छिमपस्थिमेणं सता पण्णरसमुहुत्ते दिवसे भवति सदा| | पपणरसमुहुत्ता राई भवति, अवडिता णं तत्थ राइंदिया पण्णत्ता समणाउसो!, एगे एवमाहंसु, एगे पुण| | एचमाहंसु जता णं जंबुद्दीवे २ दाहिणद्धे अट्ठारसमुहत्ताणतरे दिवसे भवति तया णं उत्तरद्धेवि अट्ठारसमुहत्ताणतरे दिवसे भवइ, जया णं उत्तरजे अट्ठारसमुहत्ताणतरे दिवसे भवइ तता णं दाहिणहृवि अट्ठारसमुहत्ताणतरे दिवसे भवह एवं परिहावेतवं, सत्तरसमुहत्ताणतरे दिवसे भवति, सोलसमुहुत्ताणतरे०, पण्णरसमुहत्ताणतरे दिवसे भवति, चोदसमुहसाणंतरे,तेरसमुहत्ताणतरे, जयाणं जंबुद्दीवे २दाहिणद्धे वारसमु-1
हुत्ताणतरे दिवसे भवति तदा णं उत्तरद्धेवि बारसमुष्टुत्ताणतरे दिवसे, जता णं उत्तरद्धे बारसमुहुत्ताणंतरे लादिवसे भवह तया णं दाहिणद्धेवि बारसमुहत्ताणतरे दिवसे भवति तदा णं जंबुद्दीवे २ मंदरस्स पचयस्स
अनुक्रम [४३]]
॥८४॥
wwjanatarary.om
~181