________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [७], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२८]
माह-ता मंदरेऽवी'त्यादि, ता इति पूर्ववत् , योऽसौ पर्वतः सूर्य वरयन् आख्यातः स मन्दरोऽप्युच्यते मेरुरप्युच्यते यावत्पर्वतराजोऽप्युच्यते, एतच्च प्रागेव भाषितं, ततो भिन्नभिन्नविषयतया प्रवृत्ताः प्राक्तन्यः प्रतिपत्तयः सर्वा अपि मिथ्यारूपा अवगन्तव्याः, अपि च-न केवलो मेरुरेव सूर्य वरयति, किं त्वन्येऽपि पुद्गलाः, तथा चाहता जे णमित्यादि, ता इति पूर्ववत् जे णमिति वाक्यालङ्कारे पुद्गला मेरुगता अमेरुगता वा सूर्यलेश्यां स्पृशन्ति ते पुद्गलाः स्वप्रकाशकत्वेन सूर्य वरयन्ति, ईप्सितं हि सूर्येण प्रकाश्यते, ततो लेझ्यापुद्गले सह सम्बम्धात्परंपरया ते-सूर्य स्खं कुर्वन्तीत्यु-1|| च्यते, ये च प्रकाश्यमानपुद्गलस्कन्धान्तर्गता मेरुगता अमेरुगता वा सूर्येण प्रकाशिता अपि सूक्ष्मत्वान्न चक्षुःस्पर्शमुपगच्छन्ति तेऽपि प्रागुक्तयुक्त्या सूर्य घरयन्ति, येऽपि च चरमलेश्यान्तरगताः-स्वचरमलेश्याविशेषस्पर्शिनः पुद्गलास्तेअपि सूर्य वरयन्ति, तेषामपि सूर्येण प्रकाश्यमानत्वात् ॥
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां सप्तम-प्राभृतं समाप्त तदेवमुक्त सप्तमं प्राभृतं, सम्प्रति अष्टममारभ्यते-तस्य चायमाधिकारः-कथं त्वया भगवन् ! उदयसंस्थितिराख्याता' इति, तत इत्थंभूतमेव प्रश्नसूत्रमाह‘ता कहं ते उदयसंठिती आहितेति बदेजा, तत्थ खलु इमाओ तिणि पडिवत्तीओ पपणत्ताओ, तत्धेगे| एवमाहंसु, ता जया णं जंबुद्दीचे २ दाहिणहे अट्ठारसमुहुत्ते दिवसे भवति तता णं उत्तरहेवि अट्ठारसमु
दीप
अनुक्रम
[४२]
अत्र सप्तमं प्राभृतं परिसमाप्तं
अथ अष्टमं प्राभृतं आरभ्यते
~180