________________
आगम
(१७)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम [४१]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
प्राभृतप्राभृत [-],
प्राभृत [६],
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
मूलं [२७]
देव प्राक्तनाद्भिशप्रमाणमोज उत्पद्यते, सूत्रे व ओजःशब्दस्य स्त्रीत्वेन निर्देशः प्राकृतत्वादार्थत्वाद्वा, अत्रैवोपसंहारः 'एगे एवमाहंसु' १, एके पुनरेवमाहुः, 'ता' इति पूर्ववत्, अनुमुहूर्त्तमेव-प्रतिमुहूर्त्तमेव सूर्यस्य ओजोऽन्यदुत्पद्यते अन्यच्च प्राक्तनमपैति, अत्रैवोपसंहारः 'एगे एवमाहंसु' २, 'एव' मित्यादि, एवं उक्तेन प्रकारेण एतेन वक्ष्यमाणेन प्रतिपत्तिविशेषभूतेनालापकेन शेषं प्रतिपत्तिजातं नेतव्यं, तानेवाभिलापविशेषान् दर्शयति- 'ता अणुराईदियमेवेत्यादि, सुगमं, नवरं रात्रिन्दिवं रात्रिन्दिवमनु अनुरात्रिंदिवमित्येवं सर्वत्र विग्रहभावना करणीया, पाठः पुनरेवं सूत्रस्य वेदितव्यःएगे एवमाहंसु ता अणुराईदियमेव सूरियस्स ओया अण्णा उप्पजाइ अन्ना अवेति, एगे एवमाहंसु ३, एगे पुण | एवमाहंसु ता अणुपक्खमेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना अबेइ, एगे एवमाहं ४, एगे पुण एवमाहंसु ता अणुमासमेव सूरियस्स ओया अण्णा उप्पज्जति (अन्ना) अवेइ, एगे एवमाहंसु ५, एगे पुण एवमाहंसु ता अणुउरमेव सूरियरस ओआ अन्ना उप्पज्जइ, अन्ना अवेइ, एगे एवमाहंसु ६, एगे एवमाहंसु ता अणुअयणमेव सूरियरस ओया अन्ना उप्पजइ अन्ना अवेइ, एगे एवमाहंसु ७, एगे पुण एवमाहंसु ता अणुसंवच्छरमेव सूरियस्स ओजा अन्ना उप्पज्जइ अन्ना अवेद, एगे एवमाहंसु ८, एगे पुण एवमाहंसु ता अणुजुगमेव सूरियस्स ओभा अन्ना उप्पज्जइ अन्ना अवेइ, एगे एवमाहंसु ९, एगे पुण एवमाहंसु ता अणुवाससयमेव सूरियस्स ओया अन्ना उप्पजइ अण्णा अवेइ, एगे एवमाहंसु १०, ता एगे पुण एवंमाहंसु अणुवास सहस्तमेव सूरियस्स ओआ अण्णा उप्पज्जइ अन्ना अवेइ, एगे एवमाहंसु ११, एगे पुण एवमाहंसु ता अणुवासस्य| सहरसमेव सूरियरस ओया अण्णा उप्पज्जइ अन्ना अवेइ, एगे एवमाहंसु १२, एगे पुण एवमाहंसु ता अणुपुवमेव सूरि
Jan Eiration intimanal
F&PO
~174~