________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभत [६].-..-...------------ प्राभतप्राभूत [-1,----------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञसित्तिः (मल.)
प्रत
प्राभूते
सुत्राक
[२७]
दीप
अट्ठासमुहुत्ता राई भवति चाहिं एगहिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चरहिं एगहिभा- ओ गमुहुत्तेहिं अधिए, एवं खलु एतेणुचाएणं पविसमाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडलं संक-2 ममाणे २ एगमेगेणं राईदिएणं एगमेगेणं भागं ओयाए रयणिखेत्तस्स णिब्वुहमाणे २ दिवसखेत्तस्स अभिवढेमाणे २ सबभंतरं मंडलं उयसंकमित्ता चारं चरति, ता जया णं सूरिए सबवाहिरातो मंडलातो सधभंतर मंडल सू२५ उवसंकमित्ता चारं चरति तता णं सबबाहिरं मंडलं पणिधाय एगेणं तेसीलेणं राइंदियसएण एग तेसीतं ५ भागसतं ओयाए रयणिखित्तस्स णिबुहेत्ता दिवसखेत्तस्स अभिवहेत्ता चारं चरति, मंडलं अट्ठारसतीसेहिं |सएहिं छेत्ता, तता णं उत्समकट्ठपसे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहत्ता राई। भवति, एस णं दोचे छम्मासे एस णं दोचस्स छम्मासस्स पज्जयसाणे, एस णं आदिचे संवच्छरे, एस गं| आदिचस्स संवच्छरस्स पज्जवसाणे (सूत्रं २७) ॥ छई पाहुडं समत्तं ॥
'ता कहते ओयसंठिई'इत्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण किं सर्वकालमेकरूपावस्थायितया उतान्यथा ओजस:-प्रकाशस्य संस्थितिः-अवस्थानमाख्याता इति वदेत्, एवमुक्त भगवानेतद्विषये यावत्यः प्रतिपत्तयः सम्भवन्ति तावतीः कथयति-तत्थे'त्यादि, तत्र-ओजःसंस्थिती विषये खल्विमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां पञ्चविंशतेः परतीथिकानां मध्ये एके वादिन एवमाहुः, 'ता'इति पूर्ववत्, अनुसमयमेव-प्रतिक्षणमेव |
X८॥ सूर्यस्य ओजोऽन्यदुत्पद्यते अन्यदपैति, किमुक्तं भवति -प्रतिक्षणं सूर्यस्य ओजः प्राक्तनभिन्नप्रमाणं विनश्यति, अन्य
अनुक्रम
[४१]
~173