________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [६], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२७]
हुत्तेहिं अहिया, एवं खलु एतेणुवाएणं निक्खममाणे सूरिए तयाणंतराओतदाणंतरं मंडलातो मंडल संकममाणे रएगमेगे मंडले एगमेगेणं राइदिएणं पगमेगेणं २ भाग ओयाए दिवसखेत्तस्स णिवुहेमाणे २ रयणिवेत्तस्स अभिवढेमाणे २ सबबाहिरं मंडलं उबसंकमित्ता चारं चरति, ता जया णं सूरिए सबभंतरातो मंडलातो सबबाहिरं मंडलं अवसंकमित्ता चारं चरति तता णं सबभंतरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसतेणं एग तेसीतं भागसतं ओयाए दिवसखेत्तस्स णिब्युहेत्ता रयणिखेत्तस्स अभिवुहेत्ता चारं चरति मंडलं अट्ठारसहि तीसेहिं छेत्ता, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहत्ते दिवसे भवति, एस णं पढमछम्मासे एस णं पढ़मस्स छम्मासस्स पजवसाणे, से पविसमाणे सूरिए| दोचं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए चाहिराणंतरं मंडल उपसंकमित्ता चार चरति तता णं एगेणं राईदिएणं एग भार्ग ओयाए रतणि
क्खेत्तस्स णिचुहेत्ता दिवसखेसस्स अभिवढेत्ता चारं चरति, मंडलं अट्ठारसहिंतीसेहिं छेत्ता, तता णं & अट्ठारसमुहुत्ता राई भवति दोहिं एगट्टिभागमुटुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगहिभा
गमुहत्तेहिं अधिए, से पविसमाणे सूरिए दोसि अहोरत्तंसि बाहिरं तथं मंडलं उबसंकमित्ता चारं चरति,
ता जया णं सरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरति तता णं दोहिं राईदिएहिं दो भाए ओयाए & रमणिखेत्तस्स णिव्वुहेत्ता दिवसखेत्तस्स अभिवुहेत्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं छेत्ता, तया णं
अनुक्रम
[४१]
~172