________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभत [६], --------------------- प्राभतप्राभूत [-], -------------------- मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सू२७
सूत्रांक [२७]
सूर्यप्रज्ञ-18/ता अणुउस्सप्पिणिओसप्पिणिमेव सूरियस्स ओया अण्णा उपजति अण्णा अवेति, एगे एवमासु वयंठा प्तिवृत्तिःलपुण एवं वदामो ता तीसं २ मुहुत्ते सूरियस्स ओया अवहिता भवति, तेण परं सूरियस्स ओया अणवाहिता
स्थिति(मल.) भवति, छम्मासे सरिए ओयं णिवुड्डेति छम्मासे मूरिए ओर्य अभिवति, णिक्खममाणे सूरिए देसं णिचुडेति
प्राभृते ॥७९॥
पविसमाणे सूरिए देसं अभिवुहुह, तत्थ को हेतूति वदेज्जा ?,ता अयपणं जंबुद्दीवे २सबदीवसमुजाव परि-18 क्लेवेणं, ता जया णं सूरिए सबभंतरं मंडलं उथसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उकोसए अहारसमुहुत्ते दिवसे भवति, जहणिया तुवालसमुहुत्ता राई भवति, से णिक्खममाणे सूरिए णवं संवच्छ अयमाणे पढमंसि अहोरसि अभितराणतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभि-| तराणतरं मंडलं उघसंकमित्ता चारं चरति तताणं एगणं राइदिएणं एगं भागं ओयाए दिवसखित्तस्स णिवु-| द्वित्ता रतणिक्खेत्तस्स अभिवाहित्ता चारं चरति, मंडलं अट्ठारसहिंतीसेहिं सतेहिं छित्ता, तता णं अट्ठारसमहुत्ते दिवसे भवति दोहिं एगविभागमुष्टुत्तेहिं अणे दुवालसमुहुत्ता राई भवति दोहिं एगट्टिभागमुहुत्तेहिं 1
M ॥७९॥ अहिया, से णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि अम्भितरतचं मंडलं उबसंकमित्ता चारं चरति, ता. |जया णं सूरिए अभितरतचं मंडलं उवसंकमित्ता चारं चरति तता णं दोहिं राईदिएहिं दो भागे ओयाए दिवसखेत्तस्स णिबुडित्ता रयणिखित्तस्स अभिवढेसा चारं चरति, मंडलं अट्ठारसतीसेहिं सरहिं छेत्ता, तताणं अट्ठारसमुहुत्ते दिवसे भवति चाहिं एगहिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चरहिं एगहिभागमु
अनुक्रम
[४१]
~171