________________
आगम
(१७)
प्रत
सूत्रांक
[२६]
दीप
अनुक्रम
[४०]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
प्राभृतप्राभृत [-]
मूलं [२६]
प्राभृत [५], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि प्रणीता वृत्तिः
न्तरगताः- चरमलेश्याविशेषसंस्पर्शिनः पुद्गलास्तेऽपि सूर्यलेश्यां प्रतिघ्नन्ति तैरपि चरमलेश्या संस्पर्शितया चरमलेश्यायाः प्रतिहन्यमानत्वात् ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां पंचमं प्राभृतं समाप्तं
तदेवमुक्तं पञ्चमं प्राभृतं सम्प्रति पष्ठमारभ्यते, तस्य चायमर्थाधिकारः - 'कथमोजः संस्थितिराख्याता' इति, ततस्तद्विषयं प्रश्नसूत्रमाह-
ता कहं ते ओयसंठिती आहितातियदेवा ?, सत्थ खलु इमाओ पणवीसं पडिवसीओ पण्णत्ताओ, तत्थेगे एवमाहंसु ता अणुसमयमेव सरियस्स ओया अण्णा उप्पले, अण्णा अवेति, एगे एवमाहंसु १, एगे पुण एवमाहंसु ता अणुमुहुत्तमेव सरियस्स ओया अण्णा उप्पज्जति अण्णा अवेति २, एतेणं अभिलावेणं तच्चा, अणुरा इंदियमेव ता अणुपक्खमेव ता अणुमासमेव ता अणुउडुमेव ता अणुअयणमेव ता अणुसंयच्छरमेव ता अणुजुगमेव ता अणुवाससयमेव ता अणुवाससहस्समेव ता अणुवाससयसहस्समेव ता अणुपुवमेव ता अणुपुइसयमेव अणुपुवसहस्तमेव ता अणुपुवसतसहस्समेव ता अणुपलितोयममेव ता अणुपलितोवमसतमेव ता अणुपलितोवमसहस्समेव ता अणुपलितोवमसयसहस्समेव ता अणुसागरोवममेव, ता अणुसागरोवमसतमेव ता अणुसागरोवमसहस्समेव ता अणुसागरोवमसयसहस्समेव एगे एवमाहंसु
Jain Estration intimat
अत्र पञ्चमं प्राभृतं परिसमाप्तं
F&P One
अथ षष्ठं प्राभृतं आरभ्यते
~170~