________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [५], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
456
प्रत
सूत्रांक
[२६]
खीलंसि ण पधयंसि सूरियस्स लेसा पडिहया आहियत्ति वएज्जा एगे एवमाइंसु १७, एगे पुण एवमाहंसु ता धरणिसिं
गंसि शं पश्यसि सूरियस्स लेसा पडिहया आहियत्ति वएजा एगे एवमासु १८,एगे पुण एवमाहंसु ता पवईदंसि णं पवहायसि सूरियस्स लेसा पडिहया आहियत्ति वएज्जा एगे एवमाहंसु १९, एगे पुण एवमासु ता पवयरायसि णं पवयंसि
सूरियस्स लेसा पडिहया आहियत्ति वएजा एगे एवमाहंसु २०, तदेवं परतीर्थिकप्रतिपत्तीरुपदर्य सम्प्रति स्वमतमुपदर्शयति-'धयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्योतिष एवं वदामः यदुत 'ता'इति पूर्ववत् यस्मिन् पर्वतेऽभ्यन्तरं ट्रामसरन्ती सूर्यस्य लेश्या प्रतिघातमुपगच्छति स मन्दरोऽप्युच्यते यावत्पर्वतराजोऽप्युच्यते, सर्वेषामध्येतेषां शब्दानामे
कार्थिकत्वात् , तथा मन्दरो नाम देवस्तत्र पल्योपमस्थितिको महर्द्धिक परिवसति तेन तद्योगान्मन्दर इत्यभिधीयते१, सकलतिर्यग्लोकमध्यभागस्य मर्यादाकारित्वाम्मेरुः २, मनांसि देवानामपि अतिसुरूपतया रमयतीति मनोरमः ३, शोभनं जाम्बूनदमयतया वजरलबहुलतया च मनोनिवृतिकर दर्शनं यस्यासी सुदर्शन:, ४, स्वयमादित्यादिनिरपेक्षा रजबहुल-18
तया प्रभा-प्रकाशो यस्य स स्वयंप्रभः ५, तथा सर्वेषामपि गिरीणामुच्चैस्त्वेन तीर्थकरजन्माभिषेकाश्रयतया च राजा है| गिरिराजः ६, तथा रसानां नानाविधानामुत्-पावल्येन चयः-उपचयो यत्र स रनोच्चयः ७, तथा शिलाना-पाण्डुक-14 कम्बलशिलामभृतीनामुत्-ऊर्ध्व शिरस उपरि चयः-सम्भवो यत्र स शिलोच्चयः ८, तथा लोकस्य-तिर्यग्लोकस्य समस्त
स्यापि मध्ये वर्तते इति लोकमध्यः ९, तथा लोकस्य-तिर्यग्लोकस्य स्थालप्रख्यस्य नाभिरिव-स्थालमध्यगतसमुन्नतवृत्तच-18
अनुक्रम [४०]
~168~