________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [५], -------------------- प्राभृतप्राभृत -, -------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२६]
जाव पवयराया बुचति, ता जे णं पुग्गला सूरियस्स लेसं फुसंति ते णं पुग्गला सरियस्स लेसं पडिहणंति,
अदिहावि गं पोग्गला सूरियस्स लेस्सं पडिहणंति, चरिमलेसंतरगताविण पोग्गला सूरियस्स लेस्सं पडिमहणंति ॥ (सूत्र २६ ) ॥ सूरिषपण्णत्तीए भगवतीए पंचमं पाहुडं समत्तं ॥
'ता कस्सि णमित्यादि, ता इति पूर्ववत् , अभ्यन्तरमण्डले सूर्यस्य लेश्या प्रसरतीति कस्मिन् स्थाने लेश्या प्रतिहता ४ आख्याता इति वदेत् ?, अयमिह भावार्थ:-इहावश्यमभ्यन्तरं प्रविशन्ती सूर्यस्य लेश्या कस्मिन् स्थाने प्रतिहतेत्यभ्युपगन्तव्यं, यतः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले जम्बूद्वीपगतं तापक्षेत्रमायामतः पश्चचत्वारिंशद्योजनसहस्रप्रमाणमेवाख्यातमेतच्च सर्वाभ्यन्तरमण्डलगते सूर्ये लेश्याप्रतिहतिमन्तरेण नोपपद्यते, अन्यथा निष्कामति सूर्ये तत्प्रतिबद्धस्य तापक्षेत्रस्यापि निष्क्रमणभावात् सर्ववाद्ये मण्डले चार घरति सूर्ये हीनमायामतो भवेत् न च हीनमुक्तमतोऽवसीयते कापि लेश्या प्रतिघातमुपयाति ततस्तदवगमाय प्रश्न इति, एवं प्रश्ने कृते सति भगवानेतद्विषये यावत्यः प्रतिपत्तयस्तावतीरुपदर्शयति-तत्थेत्यादि, तत्र-सूर्यलेश्याप्रतिहतिविषये खल्विमा विंशतिः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा 'तन्त्र' तेषां ५ विंशतः परतीर्थिकानां मध्य एक एवमाहुः-मन्दरे पर्वते सूर्यस्य लेश्या प्रतिहता आख्याता इति वदेत्, वदेदिति तेषां | मूलभूतं स्वशिष्यं प्रत्युपदेशः, अत्रैवोपसंहारः 'एगे एवमासु'१, एके पुनरेवमाहुः-मेरौ पर्वते सूर्यलेश्या प्रतिहता आख्याता इति वदेत्, एके एवमाहुः २, 'एच'मित्यादि एवं-उक्तेन प्रकारेण-एतेन वक्ष्यमाणेन प्रतिपत्तिविशेषभूतेना-2 लापकेन शेषप्रतिपत्तिजातं नेतव्यं, तानेव प्रतिपत्तिविशेषभूतानालापकान् दर्शयति-ता मणोरमंसि गं पवतंसी
1350-1534555154
अनुक्रम [४०]
FhiraIMAPIVAHauwORE
~166~