________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [४], -------------------- प्राभूतप्राभत [-1, -------------------- मलं [२५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
५प्राभते
सूर्यप्रज्ञ- विवृत्तिः (मल०)
प्रत
लेश्याप्रति हतिः सूर
सूत्राक
[२५]]
टीप
त्रिषष्टे-त्रिपश्यधिके एकविंशतिं च पष्टिभागान् योजनस्य । ४७२६३३ ॥ :
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां चतुर्थ-प्राभृतं समाप्त तदेवमुक्तं चतुर्थं प्राभृतं, सम्प्रति पञ्चममारभ्यते-तस्य चायमाधिकारः 'कस्मिन् लेश्या प्रतिहते ति, ततस्तद्विषर्य प्रश्नसूत्रमाह
ता कस्सि णं सूरियस्स लेस्सा पडिहताति वदेजा ?, तत्थ खलु इमाओ वीसं पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु ता मंदरंसिणं पचतंसि सूरियस्स लेस्सा पडिहता आहिताति चदेवा, एगे एवमासु १ एगे पुण एवमाहंसु ता मेकैसि णं पञ्चतंसि सूरियस्स लेस्सा पडिहता आहितातिवदेजा, एगे एवमाहंसु २, एवं एतेणं अभिलावेणं भाणियई, ता मणोरमंसि ण पब्वयंसि, ता सुदंसणंसिणं पवयंसि, ता सयंपभंसि णं पवतंसि ता गिरिरायंसि णं पञ्चतंसि ता रतणुच्चयंसिणं पञ्चतंसिता सिलुचयंसिणं पवयंसि ता लोअमजसंसि
पचतंसि ता लोयणार्भिसि गंपवतंसिता अच्छंसिणं पचतंसि तासूरियावतंसि णं पवतंसि सूरियाचरणंसि गं पवतंसि ता उत्तमंसि णं पवयंसि ता दिसादिस्सिणं पचतंसि ता अवतंसंसिणं पचतंसि ता धरणिखीलंसि णं पवयंसि ता धरणिसिंगंसि णं पच्वयंसि ता पवर्तिदंसि णं पवतंसि ता पचयरायसि णं पवयंसि सूरियस्स लेसा पडिहता आहिताति वदेजा, एगे एवमासु । वयं पुण एवं बदामो-ता मंदरेवि पवुञ्चति
अनुक्रम
[३९]
॥७६॥
अत्र चतुर्थ प्राभृतं परिसमाप्तं
अथ पञ्चमं प्राभृतं आरभ्यते
~165~