________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [४], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
-
-
सूत्रांक
---
[२५]
आहिए इति वएज्जा, ताजे णं जंबुद्दीवस्स दीवस्स परिक्खेवे पण्णते. ते परिक्खेवं तिहिं गुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे एस णं परिक्खेषविसेसे भाहिए इति वएज्जा, तीसे णं अंधकारे केवइए आयामेणं आहिए इति वइजा, ता तेसीइ जोयणसहस्साई तित्रिय तित्तीसे जोयणसए जोयणत्तिभागं च आहिए इति वएजा, तया णं उत्तमकहपत्ता उक्कोसिया अट्ठारसमुहुचा राई भवति, जहण्णए दुवालसमुहुत्ते दिवसे भवई' इदं च सकलमपि मागुक्तसूचव्याख्यानुसारेण स्वयं परिभावनीयं, तापक्षेवसंस्थितौ चिन्त्यमानायां यन्मंदरपरिरयादि द्वाभ्यां गुण्यते अन्धकारचिन्तायां तु तत्रिभिस्तदनन्तरं चोभयत्रापि दशभिविभजनं तथा सर्ववाद्ये मण्डले सूर्यस्य चारं चरतो लवणसमुद्रमध्ये पक्ष योजनस-* हस्राणि तापक्षेत्रं तदनुरोधा, अन्धकारश्चायामतोवर्द्धते ततख्यशीतियोजनसहस्राणि इत्युक्तमिति । तदेवमुक्कं तापक्षेत्रसंस्थितिपरिमाणमन्धकारसंस्थितिपरिमाणं च, सम्प्रत्यूर्वमधः पूर्वविभागेऽपरविभागे च यावत्प्रकाशयतः सूर्यों तन्निरूपणार्थ सूत्रमाहता जंबुद्दीवे 'मित्यादि, ता इति पूर्ववत् , जंबूद्वीपे कियत्-कियत्प्रमाण क्षेत्रं सूर्यावूर्व तापयतः-प्रकाशयतः कियक्षेत्रमधः कियक्षेत्र तिर्यक्, पूर्वभागे अपरभागे चेत्यर्थः, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत् , जम्बूद्वीपे द्वीपे सूर्यों प्रत्येक स्वविमानादूर्ध्वमेकं योजनशतं तापयतः-प्रकाशयतः अधस्तापयतोऽष्टादश योजनशतानि, एतच्चायोलौकिकग्रामापेक्षया द्रष्टव्यं, तथाहि-अधोलौकिकग्रामाः समतलभूभागमवधीकृत्याधो योजनसहस्रेण व्यवस्थिता तत्रापि सूर्यप्रकाशः प्रसरति, ततः समतलभूभागस्थाधो योजनसहस्रं तदूर्व चाष्टी योजनशतानीत्युभयमीलनेऽष्टादश योजनशतानि, तिर्यक् स्वविमानात् पूर्वभागेऽपरभागे च प्रत्येक तापयतः सप्तचत्वारिंशद्योजनसहस्राणि द्वे योजनशते
दीप
अनुक्रम
[३९]
FitneralMAPINAHAuNORE
~164~