________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [४], -------------------- प्राभूतप्राभत [-1, -------------------- मलं [२५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
ग्राभूतम्
सूर्यप्रज्ञ- तिवृत्तिः (मल०)
प्रत
सुत्रांक
॥६९॥
[२५]]
दीप
संठिय'त्ति चक्रस्य-रथाङ्गस्य यदर्द्धचक्रवालं-चक्रवालस्यार्द्ध तद्रूपं संस्थित-संस्थानं यस्याः सा तथा, अन्येषामभिप्रा- येण वक्तव्या, सा चैवम्-'एगे पुण एवमाईसु चकद्धचक्यालसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु'७,'एगे पुण'इत्यादि, एके पुनराहुः छत्राकारसंस्थिता चन्द्रसूर्यसंस्थितिःप्रज्ञप्ता, अत्रैवोपसंहारः 'एगे एवमासु'८'इसंठिय'त्ति गेहस्येव-वास्तुविद्योपनिबद्धस्य गृहस्पेव संस्थित--संस्थानं यस्याः सा तथा अपरेषां मतेन चन्द्रसूर्यसंस्थितिर्वक्तव्या, सा चैवम्-'एगे पुण एवमाहंसु गेहसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमासु'९, 'गेहावणसंठिय'त्ति गृहयुक्त आप-४ णो गृहापणो-वास्तुविधाप्रसिद्धस्तस्येव संस्थितः-संस्थानं यस्याः सा तथा अन्येषामभिप्रायेण वक्तव्या, सा चैवस्-'एगे पुण एवमासु, गेहावणसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु'१०,'पासायसंठिय'त्ति प्रासादस्पेव संस्थान यस्याः सा तथाऽन्येषामभिप्रायेण वक्तव्या, सा चैवम्-'एगे पुण एवमाहंसु, पासायसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' ११ 'गोपुरसंठिय'त्ति, गोपुरस्येव-पुरद्वारस्येव संस्थित-संस्थानं यस्याः सा तथाऽन्येषां मतेनाभिधा-13 तव्या, सा चैवम् -'एगे पुण एवमाहंसु गोपुरसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमासु' १२ 'पेच्छाघरसंठिया त्ति प्रेक्षागृहस्येव वास्तुविद्याप्रसिद्धस्य संस्थित-संस्थानं यस्याः सा तथा अपरेषां मतेनाभिधातच्या, तथथा-'एगे पुण: एवमासु पिच्छाघरसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमासु' १३, 'बलभीसंठिय'त्ति बलभ्या श्व-गृहाणा-13 माच्छादनस्येव संस्थित-संस्थानं यस्याः सा तथा अन्येषां मतेनाभिधातव्या, सा चैवम्-'एगे पुण एवमाईसु बउभीसठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' १४, 'इम्मियतलसंठियत्ति हयं-धनवतां गृहं तस्य तल-उपरितनो
अनुक्रम
65**
[३९]
564-
~151