________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [४], --------------------प्राभृतप्राभृत -1, -------------------- मूल [२५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ-
(मल.)
प्रत सूत्रांक
[२५]]
सरिए सवबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं किंसंठिती तावखेत्तसंठिती आहिताति वदेज्जा ?
४प्राभूतम् ठाता उद्धामुहकलंबुयापुप्फसंठिती तावक्खेत्तसंठिती आहिताति वदेजा, एवं जं अम्भितरमंडले अंधकारसं-18 ठितीए पमाणं तं बाहिरमंडले तावक्खेत्तसंठितीए जं तहिं तावखेत्तसंठितीए तं वाहिरमंडले अंधकारसंठितीए भाणियई, जाव तता णं उत्तमकट्ठपत्ता कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णए दुवालसमहुत्ते दिवसे भवति, ता जंबुद्दीवे २ सूरिया केवतियं(खेत्त) उहुं तवंति केवतियं खेतं अहे तवंति केवतियं खेतं ४ तिरियं तवंति , ता जंबुद्दीवे णं दीवे सूरिया एग जोयणसतं उहुं तवंति अट्ठारस जोयणसताई अधे पतवंति सीतालीसं जोयणसहस्साई दुन्नि य तेवढे जोयणसते एकवीसं च सद्विभागे जोयणस्स तिरियं| तवंति (सूत्रं २५)॥ चउत्थं पाहुडं समत्तं ॥ | 'ता कहं ते सेयाए संठिई आहिया इति वदेजा ता इति पूर्ववत्, कथं भगवन् ! त्वया श्वेततायाः संस्थितिरा-| ख्याता इति भगवान् वदेत् १, एवं भगवता गौतमेनोके वर्द्धमानस्वामी भगवानाह-'तत्धे'त्यादि, तत्र श्वेतताया विषये खल्वियं-वक्ष्यमाणस्वरूपा द्विविधा संस्थितिः, तद्यथा' तामेव तद्यथेत्यादिनोपदर्शयति, तद्यथेत्यत्र तच्छब्दोऽव्यय, ततोऽ। यमर्थ:-सा श्वेतता यथा-येन प्रकारेण द्विधा भवति तथोपदश्यते, चन्द्रसूर्यसंस्थितिस्तापक्षेत्रसंस्थितिच, इह श्वेतता ten चन्द्रसूर्यविमानानामपि विद्यते तत्कृततापक्षेत्रस्य च ततः श्वेततायोगादुभयमपि श्वेतताशब्देनोच्यते, तेनोक्तप्रकारेपार श्वेतता द्विविधा भवति, तत्र चन्द्रसूर्यसंस्थितिविषये प्रश्नयति-ता कहं तें'इत्यादि, ता इति प्राग्वत् , कथं ते वया
दीप
अनुक्रम
[३९]
~149~