________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [४], -------------------- प्राभृतप्राभृत -, -------------------- मूलं [२५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२५]
दीप
लाजोयणसहस्साई अट्टय अट्टसढे जोयणसते पसारि य दसभागे जोयणस्स परिक्खेवेणं आहितातिवदेजा. माता से परिक्खेवविसेसे कतो आहिताति वदेज्जा', ता जे णं जंबुरीवस्स २ परिक्खेवे तं परिक्खेवं तिहि
गुणित्ता दसहिं छत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिताति वदेना, तीसे णं तावक्खेते केवतियं आयामेणं आहितातिवदेज्जा ?, ता अत्तरि जोयणसहस्साई तिणि य तेत्तीसे जोयणसते जोय-| सिभागे च आयामेणं आहितेति वदेजा, तया णं किंसंठिया अंधगारसंठिई आहितेति वदेजा, उद्धीमुह-18 कलंचुआपुष्फसंठिता तहेव जाव बाहिरिया चेव बाहा, तीसे गं सबभतरिया पाहा मंदरपवतंतेणं छज्योयणसहस्साई तिणि य चवीसे जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेतिवदेजा, तीसे | णं परिक्खेवविसेसे कतो आहितेति वदेजा!, ता जे णं मंदरस्स पञ्चयस्स परिक्खेवेणं तं परिक्वेवं दोहि। गुणेत्ता सेसं तहेव, तीसे सच्चयाहिरिया बाहा लवणसमुदंतेणं तेवहिजोयणसहस्साई दोपिण य पणयाले जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेति वदेजा, ता से णं'परिक्खेवविसेसे कत्तो आहितेति वदेज्जा', ता जे णं जंबुद्दीवस्स २ परिक्खेवे तं परिक्खेवं दोहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीर
माणे एस णं परिक्खेवविसेसे आहितेति बदेजा, ता सेणं अंधकार केवतिय आयामेणं आहितेति वदेवा!, ४ता अट्ठत्तरि जोयणसहस्साई तिणि य तेत्तीसे जोयणसते जोयणतिभागं च आयामेणं आहितेति वदेजा,
तता णं उत्तमकहपत्ते अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवइ, ता जया णं
अनुक्रम
[३९]
~148~