________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [३], -------------------- प्राभूतप्राभत [-1, -------------------- मलं [२४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
Aty
प्रत
सूत्रांक
[२४]
तभागसत्कभागद्वयहीन प्रकाशयति, अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागं सार्द्ध पश्यधिकषट्त्रिंशच्छतभागद्वयहीन
प्रकाशयति, तृतीयेऽहोरात्रे तृतीये मण्डले वर्तमान एकोऽपि सूर्य एकं पञ्चमं चक्रवालभार्ग साई षष्ट्यधिकषट्त्रिंशच्छ-४॥ हातभागसरकभागचतुष्टयन्यून प्रकाशयति, अपरोऽप्येकं पञ्चमं चक्रवालभागं सार्द्ध षष्यधिकषत्रिंशच्छतभागसत्कभागचतु
ध्वन्यून प्रकाशयति, एवं प्रत्यहोरात्रमेकैकः सूर्यः षष्ट्यधिकषट्त्रिंशच्छतभागसत्कभागद्वयमोचनेन प्रकाशयन् ताबदवसेयः यावत्सर्वबाह्यं मण्डलं सर्वाभ्यन्तरान्मण्डलात्परतः व्यशीत्यधिकशततम, ततः प्रतिमण्डलं भागद्वयमोचनेन यदा सर्वबाह्ये मण्डले चरति तदा त्रीणि शतानि षट्पट्याधिकानि भागानां त्रुप्यन्ति, व्यशीत्यधिकस्य शतस्य द्वाभ्यां गुणने
एतावत्याः सङ्ख्याया भावात् , त्रीणि च शतानि षट्पट्यधिकानि पञ्चम चक्रवालभागस्य द्वात्रिंशदधिकसप्तशतभागप्रमाकणस्या, ततः पञ्चमचक्रवालभागस्याई परिपूर्ण तत्र मण्डले त्रुव्यतीति एक एव परिपूर्णः पञ्चमचक्रवालभागस्तत्र
प्रकाश्या, तथा चाहता जया ण'मित्यादि, तत्र यदा णमिति पूर्ववत् एतौ प्रवचनप्रसिद्धी द्वावपि सूर्यो। सर्वबाह्यमण्डलमुपसङ्कम्य चार चरतः तदा तौ समुदितौ जम्बूद्वीपस्य द्वीपस्य द्वौ चक्रवालपश्चमभागौ अव|भासयत उद्योतयतस्तापयतः प्रकाशयतः, तद्यथा-एकोऽपि सूर्य एक पशम चक्रवालभागं प्रकाशयतीत्येकोऽपि
अपरोऽपि द्वितीयोऽपीत्यर्थः एकं पञ्चमं चक्रवालभागं प्रकाशयति, 'तया णमित्यादि, तदा सर्वबाह्यमण्डलचारिकाले उत्तमकाष्ठामाता उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्जघन्यतो द्वादशमुहूर्तप्रमाणो दिवसः, इह यथा
EXCSCR
अनुक्रम [३८]
Fhi
~144~