________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [३], --------------------प्राभूतप्राभत [-1,-------------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२४]
सूर्यप्रज्ञ- कथं प्रकाशयत इति परप्रश्नावकाशमाशङ्कव एतदेव विभागत आह-'एगोऽवी'त्यादि, एकोऽपि सूर्यो जम्बूद्वीपस्य द्वीपस्य प्राभृतम् तिवृत्तिः
भएकं पञ्चचक्रवालभार्ग-पञ्चमं चक्रवालभागं व्यर्द्ध मिति-द्वितीयमर्द्ध यस्य स व्यर्द्धः, पूरणार्थो वृत्तावन्तभूतो यथा (मल.)
तृतीयो भागस्त्रिभाग इत्यत्र, तं, अयं च भावार्थः-एक पञ्चमं चक्रवालभार्ग द्वितीयस्य पञ्चमस्य चक्रवालभागस्यान ॥६५॥
सहितं प्रकाशयति, तथा एकोऽपि-अपरोऽपि द्वितीयोऽपीत्यर्थः, एकं पञ्चमं चक्रवालभागं व्यर्दै प्रकाशयतीत्युभयप्रका| शितभागमीलने परिपूर्ण भागत्रयं प्रकाश्यं भवति,इयमत्र भावना-जम्बूद्वीपगतं प्रकाश्यं चक्रवालं पश्यधिकषटूविंशच्छतभागं कल्प्यते ३६६०, तस्य पञ्चमो भागो द्वात्रिंशदधिकसप्तशतप्रमाणः ७३२, सार्द्धः सन् अष्टानवत्यधिकसहस्रभागमानः १०९८, ततः सर्वाभ्यन्तरमण्डले वर्तमान एकोऽपि सूर्यः षष्ट्यधिकषत्रिंशच्छतसङ्ग्यानां भागानामष्टानवत्यधिक सहस्र प्रकाशयति, द्वितीयोऽप्यष्टानवत्यधिक सहस्र, उभयमीलने एकविंशतिःशतानि षण्णवत्यधिकानि २१९६ प्रकाश्यमानानि लभ्यन्ते, तदा च द्वौ पश्चचक्रवालभागौ रात्रिः, तद्यधा-एकतोऽपि पञ्चमो भागो द्वात्रिंशदधिकसप्तशतभागसङ्ख्यो रात्रिरपरतोऽपि एकः पञ्चमभागो द्वात्रिंशदधिकसप्तशतभागसङ्ख्यो रात्रिः, उभयमीलने चतुर्दश शतानि चतुःषष्ट्य|धिकानि १४६४ षष्ठयधिकषत्रिंशच्छतभागानां रात्रिः, सर्वभागमीलने पत्रिंशग्छतानि पट्याधिकानि भवन्ति,
Itn६५॥ | सम्पति तत्र दिवसरात्रिप्रमाणमाह-'तया ण'मित्यादि, तदा-अभ्यन्तरमण्डलचारकाले उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्तः उत्कृष्टोऽष्टादशमुहत्तों दिवसो भवति, जघन्या द्वादशमुहर्ता रात्रिः, ततो द्वितीयेऽहोराने द्वितीये. मण्डले वर्तमान एकोऽपि सूर्यो जम्बूद्वीपस्य द्वीपस्यैकं पञ्चमं चक्रवालभार्ग साई पट्यधिकपत्रिंशच्छ
अनुक्रम
[३८]
SSSS
~143~