________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [३], --------------------प्राभूतप्राभत [-1,-------------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
(मल.)
॥६४॥
स्तापयन्तः प्रकाशयन्त आख्याता भगवतेति भगवान् वदेत् !, एवं गौतमेनोके भगवानेतद्विषयपरतीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनाय प्रथमतस्ता एवोपन्यस्यति-तत्थे'त्यादि, तत्र-चन्द्रसूर्याणां क्षेत्रावभासनविषये इमाः खलु द्वादश प्रतिपत्तयः-परतीथिकाभ्युपगमरूपा प्रज्ञप्ताः, तद्यथा-'तत्थे'त्यादि, तत्र-तस्यां द्वादशानां परतीर्थिकानां मध्ये एकेप्रथमास्तीर्थान्तरीया एवमाहुः, एक द्वीपं एक समुद्रं चन्द्रसूर्यो अवभासयन्तौ उद्योतयन्तौ तापयन्तौ प्रकाशयन्ती, सूत्रे |द्वित्वेऽपि बहुवचनं प्राकृतत्वात्, उक्तं च-'बहुवयणेण दुवयण मिति, द्विवचनं चात्र तात्त्विकमवसेयं, परतीधिकैरेकस्य
चन्द्रमस एकस्य च सूर्यस्याभ्युपगमात्, सम्पति अस्यैव प्रथममतस्योपसंहारमाह-एगे एबमासु' एवं सर्वाण्यपि उपसंहारवाक्यानि भावनीयानि१, एके द्वितीयाः पुनरेवमाहुः-त्रीन द्वीपान् त्रीन् समुद्रान् चन्द्रसूर्यों यावच्छ(कश)ब्दोपादानात् अवभासयत इत्यनेन सह पदचतुष्टयं द्रष्टव्यं, तद्यथा-अवभासयत उद्योतयतस्तापयतः प्रकाशयत इति, एवमुत्त-15 रत्रापि द्रष्टव्यं, २, एके पुनस्तृतीया एवमाहुः- अद्धच उत्थे'इति अर्द्ध चतुर्थ येषां ते अर्बचतुर्थाः, त्रयः परिपूर्णाश्चतुर्थस्य | चालमित्यर्थः, अर्द्धचतुर्थान् द्वीपान अर्धचतुर्थान् समुद्रान् चन्द्रसूर्याववभासयत इत्यादि प्राग्वत् ३, एके चतुर्थाः पुनरेवमाहुः-सप्तद्वीपान् सप्त समुद्रान् चन्द्रसूर्याववभासयतः४, एके पुनः पञ्चमा एवमाचक्षते-दश द्वीपान् दश समुद्रान चन्द्र-13 सूर्याववभासयतः ५, एके पुनः षष्ठा एवमभिदधति-द्वादश द्वीपान् द्वादश समुद्रान् चन्द्रसूर्याववभासयतः ६, एके पुनः | सप्तमा एवं भाषन्ते-द्विचत्वारिंशतं द्वीपान् द्विचत्वारिंशतं समुद्रान् चन्द्रसूर्याववभासयतः ७, एके पुनरष्टमा एवमाहुः-13 द्वासप्तति द्वीपान् द्वासप्तति समुद्रान् चन्द्रसूर्याववभासयतः ८, एके पुनर्नवमा एवमाहुः-द्विचत्वारिंश-द्वाचत्वारिंशद
अनुक्रम
[३८]
4%95%-50-456
॥६४
F
OR
~141