________________
आगम
(१७)
प्रत
सूत्रांक
[२४]
दीप
अनुक्रम
[३८]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
प्राभृतप्राभृत [-],
प्राभृत [३],
मूलं [२४]
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
जंबुद्दीवे २ पंचचक्रभागसंठिते आहिताति वदेखा, ता जता णं एते दुवे सूरिया सबभंतर मंडल उवसंकमिता चारं चरति तदा णं जंबुद्दीवस्स २ तिष्णि पंचचउक्तभागे ओभासंति उज्जोर्वेति तवंति पभासंति, तं०- एगेवि एवं दिवडुं पंचचकभागं ओभासेति एक (४) एगेवि एवं दिवहं पंचचकभागं ओभासेति ण्क (४) तता णं उत्तमकद्वपत्ते उक्कोस अट्ठारसमुहुत्ते दिवसे भवति, जहण्णिया दुबालसमुहुत्ता राई भवइ, ता जता णं एते दुवे सूरिया सङ्घबाहिरं मंडल उवसंकमित्ता चारं चरति तदा णं जंबुद्दीवस्स २ दोणि चक्रभागे ओभासंति उज्जीवंति तवंति पगासंति, ता एगेवि एवं पंचचकवालभागं ओभासति उज्जोवेइ तवेइ पभासह, एगेवि एवं पंचचकवालभागं ओभासह एक (४), तता णं उत्तमकट्टपत्ता उकोसिया अट्ठारसमुहन्ता राई भवइ जहण्णए दुबालसमुह से दिवसे भवति ॥ (सूत्रं २४ ) ॥ ततियं पाहुडं समत्तं ॥
'ता केवइय' मित्यादि, ता इति पूर्ववत् कियत् क्षेत्रं चन्द्रसूर्याः, बहुवचनं जम्बूद्वीपे चन्द्रद्वयस्य सूर्यद्वयस्य च भावात्, अवभासयन्ति, तत्रावभासो ज्ञानस्यापि प्रतिभासो व्यवहियते अतस्तद्व्यवच्छेदार्थमाह-उद्योतयन्ति, स चोद्योतो यद्यपि | लोके भेदेन प्रसिद्धो यथा सूर्यगत आतप इति चन्द्रगतः प्रकाश इति, तथाप्यातपशब्दश्चन्द्रप्रभायामपि वर्त्तते, यदुक्तम्“चन्द्रिका कौमुदी ज्योत्स्ना, तथा चन्द्रातपः स्मृतः” इति, प्रकाशशब्दः सूर्यप्रभायामपि एतच्च प्रायो बहूनां सुप्रतीतं, तत एतदर्थप्रतिपत्त्यर्थमुभयसाधारणं भूयोऽप्येकार्थिकद्वयमाह-तापयन्ति प्रकाशयन्ति आख्याता इति, इहार्षत्वात्तिवाद्यन्त| पदेनापि सह नामपदस्य समन्वयो भवति, तत एवमर्थयोजना द्रष्टव्या कियत् क्षेत्रं चन्द्रसूर्या अवभासयन्त उद्योतयन्त
Eaton intamat
F&P Us On
~140~