________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञतिवृत्तिः (मल०) ॥१॥
माणे त्रीणि लक्षाण्यष्टादश साहवाणि वे शते पकोमाशीत्यधिके २१८२७९ इति, सदेभिखिमिः शतैरष्टषष्यधिगुण्यति, प्राभते जाता एकादश कोल्वा एकसप्ततिः शतसहस्राणि पशितिः सहस्राणि पट् शतानि द्विसप्तत्यधिकानि १५७१२६६७२,४प्राभृतएतस्य पश्या पकंपा गुणितया ३१६० भागो हियते, हृते च भागे लब्धानि द्वात्रिंशत्सहस्राणि एकोत्तराणि ३२००१ प्राभूत शेषमुद्धरति त्रीणि सहस्राणि द्वादशोत्तराणि ३०१२, तेषां षष्टिभागानयनार्थमेकषष्ट्या भागो हियते, लब्धा एकोनपश्चाशत्पष्टिभागाप्रयोविंशतिश्च एकस्य पष्टिभागस्य सत्का एकषष्टिभागा इति, रसिदिय तहेव'त्ति रात्रिन्दिवं-रात्रि-1 दिवसपरिमाणमत्र तथैव-प्रागिव वक्तव्यं, तचैवम्-'तया णं अट्ठारसमुहुत्ता राई भवइ चाहिं एगविभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे हवइ चउहि एगहिभागमुहुत्तेहिं अहिए' इति, सम्प्रति सर्वबाह्यान्मण्डलादाक्तनेषु चतुरादिषु मण्डलेषु अतिदेशमाह-एवं खस्वित्वादि, 'एवं उकेन प्रकारेण खलु' निखितमेतेनोपायेन शनैः शनैस्तसवभ्यन्तरानन्तरमण्डलाभिमुखगमनरूपेणाभ्यन्तरं प्रविशन् सूर्यस्तदनन्तराममण्डलातदनन्तरं मण्डलं सामन् २ एकैकस्मिन मण्डले मुहर्तगतिमित्यत्र द्वितीया सप्तम्यर्थे मुहर्तगती-मुहर्तगतिपरिमाणे अष्टादश २ पष्टिभागान् योजनस्य व्यवहा-1 रतः परिपूर्णान् निश्चयतः किश्चिदूनान्निवेष्टयन् २-हापयन २ इत्यर्थः, पूर्वपूर्वमण्डलापेक्षया अभ्यन्तराभ्यन्तरमण्डलस्य ,
६१॥ परिरयमधिकृत्याष्टादशभियोजनैहनिस्वात् ,पुरुषच्छायामित्यत्रापि द्वितीया सप्तम्यर्थे, ततोऽयमर्थः-पुरुषच्छायायां दृष्टिपथप्राप्ततारूपायर्या सातिरेकाणि पश्चाशीतिः २ योजनानि अभिवर्द्धयन् २, इदं च सर्ववाह्यान्मण्डलादाक्तनानि कतिप | यानि प्रथमद्वितीयादिमण्डलान्यपेक्ष्य स्थूलत उक्तं, परमार्थतः पुनरेवं द्रष्टव्यं-इह येनैव क्रमेण सर्वाभ्यन्तरान्मण्डला
अनुक्रम [३७]
सर
Fhi
~135