________________
आगम
(१७)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम [३७]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
• प्राभृतप्राभृत [३],
मूलं [२३]
प्राभृत [२], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
भागाः २९ एकस्य च षष्टिभागस्य सत्काः षष्टिरेकपष्टिभागाः 'तथा णं राईदियं तहेव तदा सर्वबाह्यानन्तरार्वाकनद्वितीयमण्डलयोश्चारकाले रात्रिन्दिवं - रात्रिदिवसप्रमाणं तथैव प्रागिव वक्तव्यं तचैवम्- 'तया णं अट्ठारसमुहुत्ता राई भवति दोहि एगट्टिभागमुहुतेहि ऊणा, दुवालसमुहुत्ते दिवसे हवइ दोहि एगट्टिभागमुहुत्तेहि अहिए' इति, 'से पविसमाणे' इत्यादि, ततः सर्ववाह्यानन्तशर्वाचनद्वितीयस्मादपि मण्डलादुक्तप्रकारेण प्रविशन् सूर्यो द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे 'बाहिरतचं'ति सर्वबाह्यान्मण्डलादर्वाचनं तृतीयं मण्डलमुपसङ्गम्य चारं चरति 'ता जया ण' मित्यादि तत्र यदा णमिति पूर्ववत् सर्वबाह्यान्मण्डलादर्वाचनं तृतीयं मण्डलमुपसङ्गम्य चारं चरति तदा पञ्च पञ्च योजन सहस्राणि त्रीणि चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशतं च पष्टिभागान् योजनस्य ५३०४ एकैकेन मुहर्त्तेन गच्छति, तस्मिन् हि मण्डले परिश्यपरिमाणं तिस्रो लक्षा अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके इति ३१८२७९, अस्य षष्ट्या भागो हियते, हृते च भागे लब्धं यथोकमत्र मण्डले मुहूर्त्तगतिपरिमाणं, अत्रापि हि दृष्टिपथप्राप्तताविषयपरिमाणमाह-'तया ण' मित्यादि, तदा इहगतस्य मनुष्यस्य-जातावेकवचनस्य भावादिहगतानां मनुष्याणामेकाधिकैर्द्वात्रिंशता सहस्रैरेकोनपञ्चाशता षष्टिभागैरेकं च पष्टिभागमेकपष्टिधा छित्त्वा तस्य सत्कैस्त्रयोविंशत्या चूर्णिकाभागैः सूर्यः चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसो द्वादशमुहूर्त्त प्रमाणश्चतुर्भिरेक षष्टिभागैरधिकस्तस्यार्द्धं पर मुहर्त्ता द्वाभ्यां मुहतैंकषष्टिभागाभ्यामधिकाः, ततः सामस्त्येनैकषष्टिभागकरणार्थं पडपि मुहर्त्ता एकषष्ट्या गुण्यन्ते, गुणयित्वा च द्वावेकप ष्टिभागौ प्रक्षिप्येते, ततो जातानि त्रीणि शतान्यष्टषष्ट्यधिकान्येकषष्टिभागानां ३६८, ततोऽस्मिन् मण्डले यत्परिश्यपरि
Jain Estration intimanal
F&PO
~ 134~