________________
आगम
(१७)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम
[३७]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
• प्राभृतप्राभृत [३],
मूलं [२३]
प्राभृत [२], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१७], उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
- सूर्यप्रज्ञसिवृत्तिः ( मल०)
॥ ६० ॥
रमर्यातनं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा एकेन मुहर्त्तेन पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुत्तराणि योजनशतानि सप्तपञ्चाशतं च पष्टिभागान् योजनस्य ५३०४ गच्छति, तथाहि--अस्मिन् मण्डले परिश्यपरिमाणं तिस्रो लक्षा अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके योजनानां ३१८२९७, ततोऽस्य प्रागुक्तयुक्तिवशात् पट्या भागो हियते, हृते च भागे लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिपरिमाणं, अत्रापि दृष्टिपथप्राप्ततापरिमाणमाहू - 'तथा णमित्यादि, तदा इहगतस्य मनुष्यस्य- जातावेकवचनं इहगतानां मनुष्याणामेकत्रिंशता योजनसहस्रैर्नवभिः षोडशैः- पोडशोत्तरैर्योजनशतैरेकोनचत्वारिंशता च षष्टिभागैर्योजनस्य एकं च षष्टिभागमेकपष्टिधा छित्त्वा तस्य सत्कैः षष्ट्या चूर्णिकाभागैः सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहि--अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो द्वाभ्यां मुहर्त्तकपष्टिभागाभ्यामधिकः, तेषां चार्द्ध षट् मुहूर्त्ता एकेन मुहूर्त्तेकपष्टिभागेनाभ्यधिकाः, ततः सामस्त्येनैकपष्टिभागकरणार्थे पडपि मुहर्त्ता एकपट्या गुण्यन्ते गुणयित्वा च एकषष्टिभागस्तत्राधिकः प्रक्षिप्यते ततो जातानि त्रीणि शतानि सप्तषष्ट्यधिकानि एकषष्टिभागानां | ३६७, ततः सर्वबाह्यादर्वाकने तस्मिन् द्वितीये मण्डले यत्परिश्यपरिमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके ३१८२९७, तदेभिस्त्रिभिशतैः सप्तषष्ट्यधिकैर्गुण्यते, जाता एकादश कोटयोऽष्टषष्टिक्षाश्चतुर्द्दश सहस्राणि नव शतानि नवनवत्यधिकानि ११६८१४९९९, एतस्य एकपट्या गुणितया पट्या ३६६० भागो हियते, हृते च भागे लब्धान्येकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि ३१९१६, शेषमुद्धरति चतुर्विंशतिः शतानि एकोनचत्वारिंशदधिकानि २४३९, न चातो योजनान्यायान्ति ततः षष्टिभागानयनार्थमे कपष्ट्या भागो हियते, लब्धा एकोनचत्वारिंशत्यष्टि
Jan Eiration Intimanal
F&P Us On
~ 133~
२ प्राभृते र प्राभृतप्राभूतं
॥ ६० ॥