________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
+
प्रत
ज
सूत्रांक [२३]
टीप
मण्डलेषु चतुरशीति २ किश्चिन्यूनानि योजनानि उपरितनेषु तु मण्डलेवधिकानि अधिकतराणि उक्कप्रकारेण नि.-| ष्टयन २ तावदवसेयं यावत्सर्ववाह्यमण्डलमुपसङ्क्रम्य चारं चरति, 'ता जया 'मित्यादि, तत्र यदा णमिति पूर्ववत् ५ सर्वबाह्यमण्डलमुपसङ्कम्य चारं चरति तदा एकैकेन मुहूर्तेन पश्च पञ्च योजनसहस्राणि त्रीणि त्रीणि शतानि पश्चदश |च पष्टिभागान् योजनस्य ५३०५ गच्छति, तथाहि-अस्मिन् मण्डले परिरयपरिमाणं त्रीणि योजनशतसहस्राणि अष्टा-12 दश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ३१८३१५, तत एतस्य प्रागुक्तयुक्तिवशात् पट्या भागो हियते, ततो लब्धं| | यथोक्तमत्र मुहर्तगतिपरिमाणमिति, अत्रैव दृष्टिपथप्राप्ततापरिमाणमाह-'तया ण'मित्यादि, तदा-सर्वबाह्यमण्डलचारकाले इहगतस्य मनुष्यस्य-जातावेकवचनमिहगतानां मनुष्याणां एकत्रिंशता योजनसहरष्टभिरेकत्रिंशदधिकोजनशतैविंशता च षष्टिभागोंजनस्य ३१८३१६सूर्यः शीघ्रं चक्षुःस्पर्शमागच्छति, तदा ह्यस्मिन् मण्डले चारं चरति सूर्य द्वादशमुहूर्तप्रमाणो दिवसो भवति, दिवसस्य चार्डेन यावन्मात्रं क्षेत्र व्याप्यते तावति व्यवस्थित उदयमानः सूर्य उपलभ्यते, द्वादशानां च मुहूर्तानामढ़े षट् मुहूर्तास्ततो यदत्र मण्डले मुहुर्तगतिपरिमाणं पञ्च योजनसहस्राणि त्रीणि शतानि पञ्चोत्राणि पश्चदश च षष्टिभागा योजनस्य ५३०५७ तत् पद्भिर्गुण्यते, ततो यथोक्तमत्र दृष्टिपथप्राप्ततापरिमाणं भवति, अत्रापि दिवसरात्रिप्रमाणमाह-तया ण'मित्यादि, सुगमम् । 'से पविसमाणे इत्यादि, स सूर्यः सर्वबाह्यमण्डलादुक्तप्रकारेणाभ्यन्तरै मण्डलं प्रविशन् द्वितीयं षण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे 'बाहिरानंतर ति सर्वबाह्यान्मण्डलादनन्तरमा तनं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति 'ता जया ण'मित्यादि तत्र यदा सर्वेबाह्यानन्त
अनुक्रम [३७]
~132~