________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- (मल)
प्रत
॥ ५९॥
[२३]
सर्वान्तिमै तु मण्डले तृतीयमण्डलापेक्षया यशीत्यधिकशततमे यदा दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा सार प्राभूते पत्रिंशत् व्यशीत्यधिकेन शतेन गुण्यते, जातानि पश्चषष्टिशतानि द्विपश्चाशदधिकानि ६५५२, ततः षष्टिभागानयनार्थमे-४३प्राभूतकपध्या भागो झियते, लब्ध सप्तोत्तर शतं पष्टिभागानां १०७, शेषाः पञ्चविंशतिरेकपष्टिभागा उद्धरन्ति २५, एतत् ध्रुव- प्राभूत | राशी प्रक्षिप्यते, ततो जातमिदं-पश्चाशीतियोजनानि एकादश पष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः पट् एकपष्टिभागाः ८५४ षटूशित एवमुत्पत्तिः-पूर्वस्मात् २ मण्डलादनन्तरेऽनन्तरे मण्डले दिवसो द्वाभ्यां द्वाभ्यां मुहूत्कषष्टिभागाभ्यां हीनो भवति, प्रतिमुह कषष्टिभागं चाष्टादश एकस्य षष्टिभागस्य सत्का एकषष्टिभागा हीयन्ते, तत उभयमीलने पत्रिंशमयति, ते चाष्टादश एकपष्टिभागाः कलया न्यूना लभ्यन्ते न परिपूर्णाः, परं व्यवहारतः पूर्व
परिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वं प्रतिमण्डलं भवत् यदा घशीत्यधिकशततमे मण्डले एकत्र पिण्डितं सत्य ट्राचिन्त्यते तदा एकषष्टिरेकषष्टिभागास्यन्ति, एतदपि व्यवहारत उच्यते, परमार्थतः पुनः किश्चिदधिकमपि त्रुव्यदबसेय,।
ततोऽमी अष्टपष्टिरेकपष्टिभागा अपसार्यन्ते, तदपसारणे पश्चाशीतियोजनानि नव पष्टिभागा योजनस्य एकस्य पष्टिभा-1 मागस्य सत्काः पष्टिरेकषष्टिभागाः ८५ इति जातं, ततः सर्ववाद्यमण्डलानन्तराकिनद्वितीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमाणादेकत्रिंशत्सहस्राणि नव शतानि पोडशोत्तराणि योजनानामेकोनचत्वारिंशत्यष्टिभागा योजनस्य एकस्य प|
॥ ५९॥ पष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ११९१६॥ इत्येवंरूपात् शोध्यते, ततो यथोक्तं सर्ववाद्ये मण्डले दृष्टिपथप्राप्त-| तापरिमाणं भवति, तश्चाने स्वयमेव सूत्रकृद्रक्ष्यति, तत एवं पुरुषच्छायायां रष्टिपथप्राप्ततारूपायां द्वितीयादिषु केषुचि
अनुक्रम
[३७]
F
OR
~131