________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- प्तिवृत्तिः (मल०)
ॐ
॥५७
भागो हियते, लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिपरिमार्ग, अथवा पूर्वमण्डलमुहुर्तगतिपरिमाणादस्मिन् मण्डले मुहूर्त-शर प्राभूतेभागा इयत, लब्ध यथार गतिपरिमाणचिन्तायां प्रागुक्तयुक्तिवशादष्टादश एकषष्टिभागा योजनस्थाधिकाः प्राप्यन्ते, ततस्तत्प्रक्षेपे भवति यथोकमत्र ३ प्राभृत
मण्डले मुहूर्तगतिपरिमाणं, अत्रापि रष्टिपथप्राप्तताविषयपरिमाणमाह-'तया ण'मित्यादि, सदा-सर्वोभ्यन्तरानन्तरत- माभृतं माती यमण्डल चारकाले इहगतस्य मनुष्यस्य-जातावेकवचनस्य भावादिहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहस्रः पणवत्या च योजनैखविंशता च षष्टिभागर्योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्काभ्यां द्वाभ्यां पुर्णिकाभागाभ्यां ४७०९६६। सूर्यचक्षुःस्पर्शमागछति, तथाहि-अस्मिन् मण्डले दिवसोऽष्टादशमुहर्तप्रमाणश्चतुर्भिमहत्पष्टिभागेरूनस्तस्या नव मुहूर्ता द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां हीनाः, ततः सामरत्येनकषष्टिभागकरणार्थ नवापि मुहर्ता एकपष्टया गुप्यन्ते, गुणयित्वा च द्वायंकषष्टिभागौ तेभ्योऽपनीयेते, ततो जाता एकपष्टिभागाः पञ्च शतानि सप्त
चत्वारिंशताऽधिकानि ५४७, ततोऽस्य तृतीयमण्डलस्य यत्परिरयपरिमाणं त्रीणि योजनलक्षाणि पश्चदश सहस्राणि शत| मेकं पञ्चविंशत्यधिकमिति ११५१२५, तत्पश्चभिः शतैः सप्तचत्वारिंशदधिकैर्गुप्यते, जाता सप्तदश कोटयखयोविंशतिः | शतसहस्राणि त्रिसप्ततिः सहस्राणि श्रीणि शतानि पश्वसप्तत्यधिकानि १७२३७३३७५, एतेषामेकषष्टया पाल्या गुणितया ३६६० भागो हियते, लब्धानि सप्तचत्वारिंशत्सहस्राणि षष्णव त्यधिकानि ४७०९६, शेषमुद्धरति विंशतिशतानि पञ्चद
||५७॥ शोत्तराणि २०१५, ततोऽस्माद्योजनानि नायान्तीति पष्टिभागानयनार्थं हेदराशिरेकषष्टिधियन्ते, तेन भागे हृते लग्धाख| यस्त्रिंशत्पष्टिभागाः। एकस्य च पष्टिभागस्य सत्को द्वावेकषष्टिभागी 'तया ण'मित्यादि, तदा-सर्वाभ्यन्तरतृतीय
[३४]
JAMEraton intimalsina
~127~