________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
[२३]
टीप
गुण्यन्ते, गुणयित्वा च तत एक रूपमपनीयते, जातानि पञ्च शतान्यष्ट चत्वारिंशदधिकानि ५४८, ततोऽस्य द्वितीयस्य मण्डलस्य यत्परिरयपरिमाणं त्रीणि लक्षाणिपञ्चदश सहस्राणि शतमेकं सप्तोत्तरमिति ३१५१०७, तत्पञ्चभिः शतैरष्टाचत्वारिंशदधिकैर्गुण्यते, ततो जात एककः सप्तको द्विकः पदः सप्तकोऽष्टकः षटूस्त्रिका पदः १७२६७८६३६, ततो योजनानयनार्थमेकपष्टेः पश्या गुणिताथा यावान् राशिर्भवति तेन भागो हियते, एकपट्यां च षष्ट्या गुणितायां पत्रिंशच्छ तानि पश्यधिकानि भवन्ति ३६६०, तैर्भागे हृते लब्धं सप्तचत्वारिंशत्सहस्राणि शतमेकोनाशीत्यधिक योजनानां, शेषमुखरति, चतुर्विंशच्छतानि पण्णवत्यधिकानि ३४९६, ततोऽस्माद्योजनानि नायान्तीति षष्टिभागानयनार्थं छेदराशिरेकषष्टिर्धियते, तेन भागे हुते लब्धाः सप्तपश्चाशत्पष्टिभागाः" एकस्य च पष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागा इति । 'तया पमित्यादि, तदा-सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारचरणकाले दिवसरात्री तथैव-मागिव वक्तव्ये, ते चैवम्-'तया णं अद्वारसमुहुत्ते दिवसे हवा दोहिं एगहिभागमुहुत्तेहिं ऊणे दुवाल समुहुत्ता राई भवइ दोहिं एगडिभागमुहुत्तेहिं अहिया इति, से निक्खममाणे इत्यादि, द्वितीयस्मादपि मण्डलात् स सूर्यः प्रागुक्तप्रकारेण निष्क्रामन् नवस्य संवत्सरस्व सत्के४ द्वितीयेऽहोरात्रे 'अम्भितरतर्थति सर्वाभ्यन्तरान्मण्डलातृतीय मण्डलमुपसङ्कम्य चार चरति, 'ता जया 'मित्यादि, तत्र यदा सर्वाभ्यन्तरान्मण्ड लानृतीयं मण्डलमुपसङ्कम्य चार चरति तदा पश्च पञ्च योजनसहस्राणि द्वे योजनशते द्विपश्चाशे द्विपञ्चाशदधिके पञ्च च षष्टिभागान् योजनस्य ५२५२० एकैकेन मुहूर्तेन गच्छति, तथाहि-अस्मिम्मण्डले परिरयपरि-18 माणे त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेकं पञ्चविंशत्यधिक ३१५१२५, ततोऽस्य प्रागुरुयुक्तिवशात् षड्या
अनुक्रम [३७]
F
OR
~126~