________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
IM
प्रत
सूर्यप्रज्ञ
नवस्य संवत्सरस्य प्रथमेऽहोरात्रे 'अम्भितरानंतरं'ति सर्वाभ्यन्तरस्य मण्डलस्थानन्तरं द्वितीयं मण्डलमुपसङ्गम्य ||२प्राभूते सिवृत्तिः चार चरति 'ता जया 'मित्यादि तत्र यदा णमिति वाक्यालङ्कारे सर्वाभ्यन्तरानन्तरं द्वितीय मण्डलमुपसङ्गम्य पारंपाभृत(मल०) चरति तदा पञ्च योजनसहस्राणि द्वे योजनशते एकपञ्चाशदधिके सप्तचत्वारिंशतं च षष्टिभागान् योजनस्य ५२५१४ माभृत ॥५६॥
एकैकेन मुहर्तन गच्छति, तथाहि-अस्मिन् सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले परिरयपरिमाणं त्रीणि योजनलक्षाणि । पञ्चदश सहस्राणि शतमेकं व्यवहारतः परिपूर्ण सप्तोत्तरं निश्चयमतेन तु किंचिन्यून ३१५१०७, ततोऽस्य प्रागुक्तयुक्ति-13 वशात् पश्या भागो हियते, लब्धं यधोकमत्र मण्डले मुहूर्तगतिपरिमाणं, अथवा पूर्वमण्डलपरिरयपरिमाणादस्य मण्डलस्य परिरयपरिमाणे व्यवहारतः परिपूर्णान्यष्टादश योजनानि वर्द्धन्ते, निश्चयतः किश्चिदूनानि, अष्टादशानां च पोजनानां पष्ट्या भागे हृते लब्धा अष्टादश षष्टिभागा योजनस्य, ते प्राक्तनमण्डलगतमुहूर्तगतिपरिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो भवति यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणमिति, अत्रापि दृष्टिपथप्राप्तताविषयं परिमाणमाह-'तया ण'मित्यादि, तदा-सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारकाले इहगतस्य मनुष्यस्य-जातावेकवचनं इहगतानां मनुष्याणां सप्तचत्वारि-3 शता योजनसहरेकोनाशीत्यधिकेन योजनशतेन सप्तपञ्चाशता पष्टिभागैरेकै च षष्टि भागमेकषष्टिधा छित्त्वा तख सत्करेकोनविंशत्या चूर्णिकाभागैः सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले मुहूर्त्तगतिपरिमाणं पञ्च योजनसहवाणि ॥५६॥ देते एकपञ्चाशदधिके सप्तचत्वारिंशच्च पष्टिभागा योजनस्य ५२५१४ दिवसोऽष्टादशमुहर्तप्रमाणो द्वाभ्यों मुहकप-12 ४ष्टिभागाभ्यामूनस्तस्याद्धे नव मुहूत्तो एकेन एकपष्टिभागेन हीनाः, ततः सकलैकषष्टिभागकरणार्थ नव मुहूत्तो एकपल्या
*
अनुक्रम [३७]
%
~125