________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
59-2645%2
सूत्राक
-+
[२३]
-+
+
टीप
एवंविधवस्तुतत्त्वव्यवस्थायां को हेतुः-का उपपत्तिरिति वदेत, एवं स्वशिष्येण प्रश्ने कृते सति ते एवमाहुः 'ता अयपण'मित्यादि, अन जम्बूद्वीपवाक्यं पूर्ववत् स्वयं परिपूर्ण पठनीयं व्याख्यानीयं च, 'जया 'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चार चरति तदा दिवसरात्री तथैव प्रागिव वक्तव्ये, ते चैवम्-'तया णं उत्तमकहपत्ते उकोसए अहारसमुहुत्ते दिवसे भवइ जहनिया दुवालसमुहुत्ता राई भवइ,' 'तस्सि च ण'मित्यादि, तस्मिंश्च सर्वा-18 भ्यन्तरमण्डलगतेऽष्टादशमुहूर्तप्रमाणदिवसे तापक्षेत्रं प्रज्ञप्तं एकनवतियोजनसहस्राणि ९१०००, तानि चैवमुपपद्यन्तेउद्गमनमुहूर्तेऽस्तमयमुहूर्ते च प्रत्येक षट् योजनसहस्राणि गच्छतीत्युभयमीलने द्वादश योजनसहस्राणि १२०००, सर्वाभ्यन्तरं मुहर्त्तमात्रगम्यं तापक्षेत्र मुक्त्वा शेपे मध्यमे तापक्षेत्रे पञ्चदशमुहूर्तप्रमाणे पञ्च पञ्च योजनसहस्राणि गच्छतीति पश्चानां योजनसहस्राणां पञ्चदशभिर्गुणने पश्चसप्ततिर्योजनसहस्राणि ७५०००, सर्वाभ्यन्तरे तु मुहूर्त्तमात्रगम्ये तापक्षेत्रे चत्वारि योजनसहस्राणि ४००० गच्छतीति सर्वमीलने एकनवतियोजनसहस्राणि ९१००० भवन्ति, न चैतान्यन्यथा घटन्ते, तथा 'ता जया ण'मित्यादि, तत्र यदा सर्वबाह्य मण्डलमुपसङ्कम्य सूर्यश्वारं चरति तदा रात्रिंदिवं-रात्रिंदिवपरि-18 माणं तथैव-प्रागिव वेदितव्यं, तचैवम्-'तया णं उत्तमकट्टपत्ता उक्कोसिया अहारसमुहुत्ता राई भवइ, जहन्नए दुवालस-16 मुहुत्ते दिवसे भवई' इति, 'तस्सि च ण'मित्यादि, तस्मिंश्च सर्वबाह्यमण्डलगते द्वादशमुहर्तप्रमाणे दिवसे तापक्षेत्रं प्रज्ञप्त, एकपटियोंजनसहस्राणि ११०००, तानि चैवं घटां प्राञ्चन्ति-उद्गमनमुहर्ते अस्तमयमुहूर्ते च प्रत्येके पद षट् योजन-18 सहचाणि गरछन्ति, सत उभयमीलने द्वादश योजनसहस्राणि भवन्ति १२०००, सर्वाभ्यन्तरं मुहर्त्तमात्रगम्यं तापक्षेत्रं
अनुक्रम [३७]
~122~