________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ-18 मण्डले तापक्षेत्रपरिमाणं प्रागुक्तयुक्तिवशादष्टादशमुहूर्त्तगम्य, ततश्चतुर्णा योजनसहस्राणामष्टादशभिर्गुणने भवन्ति द्विस-४२ प्राभृते तिवृत्तिः सतियोंजनसहस्राणि, 'ता जया 'मित्यादि, सतो यदा सूर्यः सर्ववाद्यं मण्डलमुपसङ्काम्य चार चरति, तदा 'राईदियं ३ प्राभृत (मल.) तहेव'त्ति रात्रिंदिवं-रात्रिदिवसप्रमाणं तथैव-प्रागिव वक्तव्यं, तचैवम्-'तया णं उत्तमकवपत्ता उकोसिया अझरसमुहुत्ता प्राभृत ॥५४॥
राई भवइ, जहन्नए दुवालसमुहुत्ते दिवसे भवति' 'तस्सि च णमित्यादि, तस्मिंश्च सर्वबाह्यमण्डलगते द्वादशमुहूर्तप्रमाणे राई भवइ, जहन्ना दुवालसमुहुत्ते दिव दिवसे तापक्षेत्रं प्रज्ञप्तं अष्टाचत्वारिंशयोजनसहस्राणि ४८०००, तदा हि तापक्षेत्रं द्वादशमुहर्तगम्यं, एकैकेन च मुहूर्तेन चत्वारि २ योजनसहस्राणि गच्छति, ततश्चतुर्णा योजनसहस्राणां द्वादशभिर्गुणनेऽष्टाचत्वारिंशत्सहस्राणि भवन्ति, इमामेवोपपत्तिं लेशतो भावयति–'तया ण'मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले सर्वबाह्यमण्डलचारकाले च यतश्चत्वारि योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति ततः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले यथोक्त तापक्षेत्रपरिमाणे
भवति ३ । 'तत्थे त्यादि, तत्र ये ते वादिन एवमाहुः-पडपि पश्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहर्तेन लीगच्छति ते एवमाहुः-एवं सूर्यचार प्ररूपयन्ति, सूर्य सद्गमनमहत्तै अस्तमयनमुहर्ने च शीघ्रगतिर्भवति ततस्तदा-उद्ग-18
मनकालेऽस्तमयनकाले च सूर्य एकैकेन मुहूर्तेन षट् षड् योजनसहस्राणि गच्छति, तदनन्तरं सर्वाभ्यन्तरगतं मुहूर्त्तमात्रगम्य तापक्षेत्रं मुक्त्वा शेष मध्यम तापक्षेत्रं परिभ्रमेण समासादयन् मध्यमगतिर्भवति, ततस्तदा पञ्च पश्च योजनसहस्राणि
॥५४॥ एकैकेन मुहूर्जेन गच्छति, सर्वाभ्यन्तरं तु मुहूर्त्तमात्रगम्य तापक्षेत्रं सम्प्राप्तः सन् सूर्यो मन्दगतिर्भवति, ततस्तदा यत्र तत्र वा मण्डले चत्वारि २ योजनसहस्राणि पकैकेन मुहर्तेन गच्छति, अत्रैव भावार्थ पिपृच्छिषुराह-'तत्थेत्यादि, तत्र
ॐॐॐॐॐ
अनुक्रम
ECARE
[३७]
~ 121~