________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ- प्तिवृत्तिः (मल)
सूत्राक
[२३]
मुक्त्वा शेषे मध्य मे तापक्षेत्रे नवमुर्तगम्यप्रमाणे पश्च पश्च योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति, ततः पश्चानां प्राभूते योजनसहस्राणां नवभिर्गुणने पश्चचत्वारिंशयोजनसहस्राणि भवन्ति ४५०००, सर्वाभ्यन्तरे तु मुहर्तमानगम्ये तापक्षेत्रे . प्राभृतचत्वारि योजनसहस्राणि ४००० गच्छति, सर्वमीलने एकषष्टियोजनसहस्राणि,न तान्यन्यथोपपद्यन्ते, ततः 'तया 'मि- प्राभूत त्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले सर्वबाह्यमण्डल चारकाले चोक्तप्रकारेण पडपि पश्चापि चत्वार्यपि योजनसह-12 वाणि सूर्य एकैकेन 'मुहर्तेन गच्छति, अयोपसंहारः-'एगे एवमासु' एके चतुर्था वादिन एवं-अनन्तरोक्केन 4 प्रकारेणाहुः। तदेवं परतीर्थिकतिपत्तीरुपदर्य सम्प्रति वमतमुपदर्शयति-वयंपुण'इत्यादि, वयं पुनरुत्पन्न केवलज्ञाना केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-ता साइरेगाई'इत्यादि, ता| इति पूर्ववत् सातिरेकाणि-समधिकानि पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहतेन गच्छति, इह कापि मण्डले | कियताऽधिकेन पश्च पश्च योजनसहस्राणि गपछति, ततः सर्वमण्डलप्राप्तिमपेक्ष्य सामान्यत उक्तं सातिरेकाणीति, एवमुके हैं भगवान् गौतमस्वामी स्वशिष्याणां स्पष्टायबोधनाय भूयः पृच्छति-तत्थे त्यादि, तत्र-एवंविधायामनन्तरोदिताया। वस्तुव्यवस्थायां को हेतु:-का पपसिरिति वदेत, भगवान् वर्द्धमानस्वामी आह-'ता अयण'मित्यादि, इदं जम्बूद्वीप-18
॥ ५५॥ वाक्यं पूर्ववरस्वयं परिपूर्ण परिभावनीयं, 'ता जया 'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मजलमुपसङ्कम्य चार चरति तदा पश्च पश्च योजनसहनाणि द्वे द्वे योजनशते एकपश्चाशदधिके एकोनत्रिंशतं च षष्टिभागान योजनस्य ५२५१३१ एकैकेन मुहूर्तेन गच्छति, कथमेतदवसीयते इति चेत्, उच्यते, इह द्वाभ्यां सूर्याभ्यामक मण्डलमेकेनाहोरात्रेण परि
अनुक्रम
[३७]
ॐ5-15515
FitraalMAPINANORN
~123~