________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], ------------------- प्राभृतप्राभूत [३], ------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञप्तिवृत्तिः (मल.)
प्रत
प्राभूत
सूत्राक
१५२॥
[२३]
XXSEX
नवहि य सोलेहिं जोयणसएहिं एगूणतालीसाए सहिभागेहिं जोयणस्स सहिभागं च एगट्टिहा छेत्ता सहिए प्राभृते चुण्णियाभागे सरिए चक्खुफासं हवमागच्छति, तता णं राइंदियं तहेब, से पविसमाणे सूरिए दोचंसिदा अहोरत्तंसि बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरतच मंडलं उवसंकमित्ता
प्राभूत चारं चरति तता णं पंच पंच जोयणसहस्साई तिन्नि य चउत्तरे जोयणसते ऊतालीसं च सद्विभागे जोय. णस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एगाधिरोहिं पत्तीसाए जोयणसहस्सेहि। एकावण्णाए य सहिभागेहिं जोयणस्स सहिभागं च एगद्विधा छेत्ता तेवीसाए चुपिणयाभागेहिं सरिए चक्खुप्फासं हवमागच्छति, राइंदियं तहेब, एवं खलु एतेणुवाएणं पविसमाणे सरिए तताणतरातो तताणतरं* मंडलातो मंडलं संकममाणे २ अट्ठारस २ सहिभागे जोयणस्स एगमेगे मंडले मुहुत्तगई णिचुढेमाणे २ सातिरेगाई पंचासीति २ जोयणाई पुरिसच्छायं अभिवढेमाणे २ सबभतरं मंडलं उवसंकमित्ता चारं चरति, ता जता णं सुरिए सबभंतरं मंडलं उवसंकमिता चारं चरति तताणं पश्च २ जोयणसहस्साई दोषिण य एक्कावण्णे जोयपासए अट्ठतीसं च सहिभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छति तता णं इहगयस्स मणूसस्स
IM५२॥ |सीतालीसाए जोयणसहस्सेहिं दोहि य दोवडेहिं जोयणसतेहिं एकवीसाए य सहिभागेहिं जोयणस्स सूरिए चक्खुष्कासं हबमागच्छति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहसे दिवसे भवति, जहपिणया दुवा
1514-
15
सव
अनुक्रम
[३७]
LSAX
~117~