________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
[२३]
SEAS
टीप
हालसमुहत्ता राई भवति, एस णं दोचे छम्मासे एसणं दोबस्स छम्मासस्स पजवसाणे एस णं आदिचेर
संवच्छरे एस णं आदिचसंवच्छरस्स पज्जवसाणे (सूत्रं २३) वितियं पाहुडं समत्तं ॥ AL 'ता केवतियं ते खित्तं सूरिए'इत्यादि, ता इति पूर्ववत्, कियन्मानं क्षेत्रं भगवन् ! ते वया सूर्य एकैकेन मुहूर्तेन
गच्छति, गच्छन्नाख्यात इति वदेत् , एवमुक्ते सति भगवान् एतद्विषयपरतीथिकप्रतिपत्तिमिथ्याभावोपदर्शनाय प्रथमतस्ता एव परप्रतिपत्तीरुपदर्शयति-तस्थ'इत्यादि, तत्र-प्रतिमुहर्तगतिपरिमाणचिन्तायां खल्विमाश्चतस्रः प्रतिपत्तयः प्रज्ञप्ता, तद्यथा-तत्र-तेषां चतुर्णा वादिनां मध्ये एके एवमाहुः-षट् २ योजनसहस्राणि सूर्य एकैकेन मुहूर्तन गच्छति, अत्रैवोपसंहारः 'एगे एवमासु' १, एवमग्रेतनान्युपसंहारवाक्यानि भावनीयानि, एके पुनर्द्वितीया एवमाहुः-पश्च २४ योजनसहस्राणि सूर्य एकैकेन मुहर्सेन गच्छति २, एके पुनस्तृतीया एवमाहुः-चत्वारि २ योजनसहस्राणि सूर्य एकैकेन
मुहुर्तेन गच्छति, ३, अपरे पुनश्चतुर्था एवमाहु-पडपि पश्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहुर्तेन गच्छति, ट्रातदेवं चतस्रोऽपि प्रतिपत्तीः सहेपत उपदर्य सम्प्रत्येतासां यथाक्रमं भावनिकामाह-'तत्थे'त्यादि, तत्र ये ते वादिन
एवमाहुः-पटू पटू योजनसहस्राणि सूर्य एकैकेन मुहून गच्छति ते एवमाहुः यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्कम्य चार चरति सदा उत्तमकाठाप्राप्तः परमप्रकर्षप्राप्तोऽष्टादशमुहा दिवसो भवति सर्वजघन्या च द्वादशमुहतो रात्रिः,
तस्मिंश्च दिवसे तापक्षेत्रं प्रज्ञष्ट एक योजनशतसहस्रमष्टौ च योजनसहस्राणि, तथाहि-तस्मिन्नपि मण्डले उदयमानः * सूर्यो दिवसस्थार्डेन यावन्मानं क्षेत्र व्यामोति तावति व्यवस्थितश्चक्षुर्गोचरमायाति तत एतावत्किल पुरतस्तापक्षेत्रं, यावच्च
अनुक्रम [३७]
+
Jantairaton ki
FitraalMAPINAMORE
~118~