________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
[२३]
जोयणसहस्साई दोणि य यावण्णे जोयणसते पंच य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता गं इहगतस्स मण सीतालीसाए जोयणसहस्सेहिं छपणउतीए य जोयणेहिं तेत्तीसाए य सहिभागेहि। जोयणस्स सर्टि भागं च एगद्विधा छेत्ता दोहिं चुणियाभागेहिं सूरिए चक्खुष्कासं हधमागच्छति, तता णं दिवसराई तहेव, एवं खलु एतेणं उवाएणं णिक्खममाणे मूरिए तताणंतराओ तदाणंतरं मंडलातो मंडलं संकममाणे २ अट्ठारस २ सहिभागे जोयणस्स एगमेगे मंडले मुटुत्तगतिं अभिवुहेमाणे २चुलसीतिं सीताइ जोयणाई पुरिसच्छायं णिबुडेमाणे २ सबवाहिरं मंडलं उवसंकमित्ता चारं चरति, ताजया णं सूरिए सववाहिरमंडलं उर्वसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई तिनि य पंचुत्तरे जोयणसते पण्पारस य सट्ठिभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एकतीसाए जोयणेहिं अट्टाहिं एक्कतीसेहिं जोयणसतेहिं तीसाए प सहिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हमागच्छति तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहत्ते दिवसे भवति, एस णं पढमे, छम्मासे एस जे पढमस्स छम्मासस्स पनवसाणे ॥ से पविसमाणे सूरिए दोचं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उथसंकमित्ता चारं चरति ता जता णं सूरिए बाहिराणंतरं मंडलं
उपसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई तिपिण य चात्तरे जोषणसते सत्तावणं च ६ सहिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इधगतस्स मणूसस्स एकतीसाए जोयणसहस्सोहि
टीप
अनुक्रम [३७]
~116