________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ- तिवृत्तिः (मल०
२ प्रामृते३ प्राभृत
प्रत
॥ ५१॥
ASKAR
सरिए सबवाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं राइदियं तहेब, तस्सि च णे दिवसंसि एगहि- जोयणसहस्साई तावखेत्ते पण्णत्ते, तता णं छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छति, एगे एवमासु वयं पुण एवं वदामो ता सातिरेगाई पंच रजोयणसहस्साइंसूरिए एगमेगेणं मुहसेणं गच्छति, तत्थ को हेतूत्ति वदेजा, ता अयण्णं जंबुद्दीवे २ परिक्खेवेणं ता जता णं सूरिए सवभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच र जोयणसहस्साई दोषिण य एकावण्णे जोयणसए एगूणतीसं च सहिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इधगतस्स मणुसस्स सीतालीसाए जोयणसहस्सेहि दोहि य तेवढेहिं जोषणसतेहिं एकवीसाए य सहिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हवमागच्छति, तया णं दिवसे राई तहेव, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढ़मंसि अहोरत्तंसि अन्भितराणंतरं मंडलं उघसंकमित्ता चारं चरति, ता जयाणं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई दोण्णि य एकावणे जोयणसते सीतालीसंच सहिभागे जोयणस्स एगमेगणं मुहुतेणं गच्छति, तता णं इहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते य जोयणसते सत्तावपणाए सट्ठिभागेहि जोयणस्स सहिभागं च एगडिहा छेत्ता अजणावीसाए चुणियाभागेहिं सूरिए चक्खुष्कासं हवमागच्छति, तता णं दिवसराई तहेव, से णिक्खममाणे सूरिए दोसि अहोरत्तंसि अम्भितरतचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं मूरिए अम्भितरतचं मंडलं स्वसंकमित्ता चार चरति तता पंच २
अनुक्रम
[३४]
॥५१॥
FhiralMAPIMIREUMORE
~115