________________
आगम
(१७)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम [३७]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
• प्राभृतप्राभृत [३],
मूलं [२३]
प्राभृत [२], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
Jan Eiration int
ते एवमाहंता जता णं सूरिए सङ्घन्तरं मंडल उवसंकमित्ता चारं चरति, तहेव दिवसराइप्पमाणं तंसि व (णं तावखेत्तं नउइजोपणसहस्साई, ता जया णं सङ्घवाहिरं मंडल) उवसंकमित्ता चारं चरति तता णं तं चैव रादियप्यमाणं तंसि च णं दिवसंसि सद्धिं जोयणसहस्साई नायकखेत्ते पत्ते, तता णं पंच (पंच) जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ जे ते एवमाहंसु, ता जया णं सूरिए सवन्तरं मंडल उवसंकमित्ता चारं चरति तता णं दिवसराई तहेव, तंसि च णं दिवसंसि बावन्तरिं जोयणसहस्साई तावक्खेसे पण्णत्ते, ता जया णं सूरिए सङ्घबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं राईदियं तथैव, | तंसि च णं दिवसंसि अडयालीसं जोयणसहस्साई तावक्खेसे पं० तता णं चत्तारि २ जोयणसहस्साई सूरिए एगमेगेणं महत्तेणं गच्छति तत्थ जे ते एवमाहंसु छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहुसेणं गच्छति ते एवमाहंसु-ता सूरिए णं उग्गमणमुहतेणं सिय अत्थमणमुहु सिग्धगता भवति, तता णं छ छ जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, मज्झिमतावखेत्तं समासादेमाणे २ सूरिए मज्झिमगता भवति, तता णं पंच पंच जोयणसहस्साइं एगमेगेणं मुहतेणं गच्छति, मज्झिमं तावखेत्तं संपत्ते सूरिए मंदगती भवति, तता णं चत्तारि जोयणसहस्साई एगमेगेणं मुहतेणं गच्छति, तत्थ को हेऊत्ति बदेजा ?, ता अयण्णं जंबुद्दीवे २ जाव परिक्लेवेणं, ता जया णं सूरिए सकभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं दिवसराई तहेब तंसि च णं दिवसंसि एकाणइति जोयणसहस्सारं तावन्ते पं०, ता जया णं
F&P UW ON
~114~