________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [३], -------------------- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
तिः
भ७०)
सूत्राक
[२३]
+5
सव
सूर्यप्रज्ञ
तदेवमुक्तं द्वितीयस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं सम्प्रति तृतीयमुच्यते-तस्य चायमर्थाधिकारः, यथा२ माभूते ट्रामण्डले २ प्रतिमुहर्स गतिर्वक्तव्ये ति, ततस्तद्विषयं प्रश्नसूत्रमाह
३प्राभृतता केवतियं ते खेत्तं सूरिए एगमेगेणं मुहत्तेणं गच्छति आहिताति वदेजा, तत्थ खलु इमातो पत्तारि माभृतं
पडिवत्तीओ पण्णसाओ, तत्थ एगे एबमारंसु-ताछ छ जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेण गच्छति, ॥५०॥
एगे एवमासु १, एगे पुण एवमाहंमु-ता पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगेx एवमासु २, एगे पुण एचमाहंसु-ता चत्तारि २ जोयणसहस्साई सूरिए एगमेगेणं मुटुत्तेणं गच्छति, एगे एवमाहंसु ३, एगे पुण एवमाहंसु-ता छवि पंचवि चत्तारिवि जोयणसहस्साई सरिए एगमेगेणं मुहुत्तेणं
गच्छति, एगे एवमाहंसु ४, तत्थ जे ते एवमाहंसु ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छत्ति &ाते एबमाइंसु-जता णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चरति तया णं उत्तमकट्ठपत्ते उकोसे अट्ठारस
मुहुसे दिवसे भवति, जहणिया तुवालसमुहत्सा राई भवति, तेसिं च णं दिवसंसि एगं जोषणसतसहस्सा अट्ठय जोयणसहस्साई तावक्खेत्ते पण्णसे, ता जया णं मरिए सपबाहिरं मंडलं उवसंकमित्ता चारं चरति । तया णं उत्तमकहपसा कोसिया अट्ठारसमुष्टता राई भवति, जहण्णए दुवालसमुहत्ते दिवसे भवति, तेर्सि
॥५०॥ चणं विवसंसि बावत्तर्रि जोयणसहस्साई तापक्खेत्ते पण्णते, तथा णं, छ जोपणसहस्साई सूरिए एगमेगेणं मुहसेणं गच्छति, तत्थ जे ते एबमाईसुता पंच पंच जोयणसहस्साईसरिए एगमेगेणं मुहुसेणं गच्छति,
अनुक्रम
[३७]
अथ द्वितिये प्राभृते प्राभृतप्राभृतं- ३ आरभ्यते
~113