________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [२], -------------------- मूलं [२२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
रात्रिपरिमाणव्याघातप्रसङ्गः, 'तेसि णमयं दोसे'त्ति तेषामयं दोषः, 'तत्धेत्यादि, तत्र ये ते वादिन एवमाहुः-मण्ड-14 उलान्मण्डलं सामन् सूर्योऽधिकृतमण्डल कर्णकलं निर्वेष्टयति-मुञ्चति तेषामय विशेषो-गुणः, तमेव गुणमाह-'जेणे-15 * स्यादि, येन-यावता कालेनापान्तरालेन मण्डलान्मण्डलं सङ्कामन् सूर्यः कर्णकलमधिकृतं मण्डलं निर्वेष्टयति, एतावती
मद्धां पुरतोऽपि द्वितीयमण्डलपर्यन्तेऽपि गच्छति, इयमत्र भावना-अधिकृतं मण्डल किल कर्णकलं निर्वेष्टितं अतोऽपान्त-18 रालगमनकालोऽधिकृतमण्डलसत्क एवाहोरात्रेऽन्तर्भूतस्तथा च सति द्वितीये मण्डले सङ्कान्तः सन् तद्गतकालस्य मनागप्यहीनत्वाद् यावता कालेनापान्तरालं गम्यते तावता कालेन पुरतो गच्छत्ति, ततः किमित्याह-पुरतो गच्छन्मण्डलकालं न परिभवति यावता कालेन प्रसिद्धेन तन्मण्डलं परिसमाप्यते तावता कालेन तन्मण्डलं परिपूर्ण समापयति, न पुनर्म| नागपि मण्डलकालपरिहाणिस्ततो न कश्चित् सकलजगत्प्रसिद्धप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गः, एष तेषाः | मेवादिनां विशेषो-गुणः, तत इदमेव मतं समीचीन नेतरदित्यावेदयन्नाह 'तत्थेत्यादि तत्र येते वादिन एवमाहुमण्डलान्मण्डलं सामन् सूर्योऽधिकृतं मण्डलं कर्णकलं निर्वेष्टयति, एतेन नयेन-अभिप्रायेणासान्मतेऽपि मण्डलान्मण्ड-8 लान्तरसङ्क्रमणं ज्ञातव्यं, न चैवमितरेण नयेन, तत्र दोषस्योक्तत्वात् ॥
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां द्वितिय-प्राभृतस्य प्राभृतप्राभृतं २ समाप्त
24
अनुक्रम
[३६]
JAME TIMITatana
F
OR
अत्र द्वितिये प्राभृते प्राभृतप्राभृतं- २ परिसमाप्त
~112~