________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [२], -------------------- मूलं [२२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ- (मल.)
तिवृत्तिः
सूत्रांक
॥४९॥
न्तरालं तत्र घातो-गम, एतच्च प्रागेवोक्तं, तेन संक्रामति, किमुक्तं भवति :-विवक्षिते मण्डले सूर्येणापूरिते सति तद- प्राभूते
पा२प्राभूतस्तरमपान्तरालगमनेन द्वितीयं मण्डलं सङ्कामति, सङ्कम्य च तस्मिन्मण्डले चारं चरति, अनोपसंहारः 'एगे एवमाहंसुर
प्राभृतं १, एके पुनरेवमाहुः 'ता' इति पूर्ववत् मण्डलान्मण्डलं सामन्-सङ्क्रमितुमिच्छन् सूर्यस्तदधिकृतं मण्डलं प्रथमक्षणादू-का ध्वंमारभ्य कर्णकलं निर्वेष्टयति-मुञ्चति, इयमत्र भावना-भारत ऐरावतो वा सूर्यः स्वस्वस्थाने उद्गतः सन् अपरमण्डलगतं कर्णे प्रथमकोटिभागरूपं लक्ष्यीकृत्य शनैः शनैरधिकृतं मण्डलं तया कयाचनापि कलया मुश्चन् चारं चरति येन । तस्मिन्नहोरात्रेऽतिक्रान्ते सति अपरानन्तरमण्डलस्यारम्भे वर्चते इति, कर्णकलमिति च क्रियाविशेषणं द्रष्टव्यं, तचैवं| भावनीयं-कर्ण-अपरमण्डलगतप्रथमकोटिभागरूपं लक्ष्यीकृत्याधिकृतमण्डलं प्रथमक्षणादूर्वं क्षणे क्षणे कलयाऽतिकान्तं यथा भवति तथा निर्वेष्टयतीति, तदेवं प्रतिपत्तिद्वयमुपन्यस्य यद्वस्तुतत्त्वं तदुपदर्शयति-तत्थेत्यादि, तत्र-तेषां द्वयानां मध्ये ये एपमाहुः-मण्डलामण्डल सङ्कामन भेदघातेन सङ्कामति तेषामयं-अनन्तरमुच्यमानो दोषः, तमेवाह-येन-न्यावता | कालेन अन्तरेण-अपान्तरालेन मण्डलान्मण्डल सङ्कामन् सूर्यो भेदघातेन सङ्कामतीत्युच्यते, एतावतीमद्धां पुरतो-द्वितीये मण्डले न गच्छति, किमुक्तं भवति -मण्डलामण्डलं सामन् यावता कालेनापान्तरालं गच्छति तावत्कालाऽनन्तरं परि-1 अमितुमिष्टे, द्वितीयमण्डलसत्काहोरात्रमध्यात् व्यति, ततो द्वितीये मण्डले परिभ्रमन् पर्यन्ते तावन्तं कालं न परिचमेत् ॥४९॥ | तद्गताहोरात्रस्य परिपूर्णीभूतत्वात् , एवमपि को दोष इत्याह-पुरतो द्वितीयमण्डलपर्यन्तेऽगच्छन् मण्डलकालं परिभ-13 | वति, यावता कालेन मण्डल परिपूर्ण भ्रम्यते तस्य हानिरुपजायते, तथा च सति सकलजगद्विदितप्रतिनियतदिवस
अनुक्रम
[३६]
कर
FridaIMAPIVAHauwone
~111