________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [२], -------------------- मूलं [२२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२२]
दीप
परिषसीओ पण्णत्ताओ, तस्येगे एघमासु ता मंडलातो मंडलं संकममाणे २ सूरिए भेषधाएणं संकामहरा जाएगे एवमाहंसु, एगे पुण एवमासु ता मंडलाओ मंडलं संकममाणे सरिए कण्णकलं णिवेटेति, तत्थ जे ते एक
माहंसु, ता मंडलातो मंडलं संकममाणे २ भेषधाएणं संकमइ, तेसि णं अयं दोसे, ता जेणंतरण
मंडलातो मंडलं संकममाणे २ सूरिए भेयघाएणं संकमति, एवतियं च णं अद्धं पुरतो न गच्छति, & पुरतो अगच्छमाणे मंडलकालं परिहवेति, सिणं अयं दोसे, तस्थ जे ते एवमाहंसु, ता मंडलातो मंडलं
संकममाणे सूरिए कपणकलं णिवेदेति, तेसि णं अयं विसेसे ता जेणंतरेणं मंडलातो मंडलं संकममाणे सूरिए कण्णकलं णिवेदेति, एवतियं च णं अद्धं पुरतो गच्छति, पुरतो गच्छमाणे मंडलकालं ण परिहवेति, तेसिणं अयं विसेसे. तत्थ जे ते एवमाहंस-मंडलातो मंडलं संकममाणे सरिए कपणकलं णिवेदेति, एतेणं णएणं तवं, णो चेष णं इतरेणं । (सूत्रं २२) बितियस्स पाहुबस्स वितीयं ॥
'ता कह'मिस्यादि, ता इति पूर्ववत्, कथं भगवन् ! मण्डलान्मण्डलं सङ्कामन् सूर्यश्चारं चरति, चार घरमाख्यात [इति वदेत्, किमुक्तं भवति !-कथं भगवन्नेष सूर्यश्चारं परम् मण्डलाम्मण्डलं सामन् आख्यात इति, अत्र हि मण्डला
मण्डलान्सरसङ्गमणमेव वक्तव्यमतस्तदेव प्रधानीकृत्य वाक्यस्य भावार्थो भाषनीया, एवमुक्त भगवानाह-'तत्य स्खलु। इत्यादि, तत्र-मण्डलान्मण्डलान्तरसङ्कमणविषये खल्विमे द्वे प्रतिपत्ती प्रज्ञप्ते तयथा-सत्रके एवमाहुः-ता इति पूर्ववत्स्वयं परिभाषनीषं, मण्डलादपरमण्डलं सामन्-सङ्कमितुमिच्छन् सूर्यों भेदधातेन सङ्कामति, भेदो-मण्डलस्य मण्डलस्थापा-८
अनुक्रम
[३६]
~110