________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [१], -------------------- मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्राभृते १प्राभूत प्राभूत
प्रत
तिवांतर मल०)
सूत्राक
॥४८॥
[२१]
भारतसूर्यों पूर्वपश्चिमभागौ तिर्यक् कृत्वा यो भारतः सूर्यः स उत्तरपश्चिममण्डलचतुर्भागे उदयमासादयति, यश्चरावतः स दक्षिणपीरस्त्ये मण्डलचतुर्भागे इति, एतदेवोपदर्शयन्नुपसंहारमाह-ते णं' इत्यादि, तो भारतैरावती सूर्यों प्रथमतो यथाक्रममिमौ दक्षिणोत्तरी जम्बूद्वीपभागी ततो यथायोगं पूर्वपश्चिमी जम्बूद्वीपभागी, भारतः पश्चिमभागमरावतः पूर्वभागमित्यर्थः, तिर्यक् कृत्वा जम्बूद्वीपस्य द्वीपस्योपरि यद्वा तद्वा मण्डलं चतुर्विंशत्यधिकेन शतेन छित्त्वा भूयश्च प्राचीनापाचीनायतया उदीच्यदक्षिणायतया च जीवया प्रत्यञ्चया दवरिकया इत्यर्थः, चतुर्भिविभज्य यथायोगं दक्षिणपौरस्त्ये उत्तरपश्चिमे वा मण्डलचतुर्भागे अस्या रसप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्वमष्टी योजनशतान्युत्प्लुत्य अत्रास्मिन्नवकाशे प्रातद्वौं सूर्यावाकाशे उत्तिष्ठतः-उद्गच्छता, य उत्तरभार्ग पूर्वस्मिन्नहोराने प्रकाशितवान् स दक्षिणपौरस्त्ये मण्डल चतुर्भागे उद्गच्छति, यस्तु दक्षिण भागं प्रकाशयति स्म स उत्तरपश्चिमे मण्डल चतुभोंगे, एवं सकलकालं जगत्स्थितिः परिभावनीया ।
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दवितिय-प्राभतस्य प्राभतप्राभतं । समाप्तं ।
तदेवमुफ द्वितीयस्य प्राभृतस्य प्रथम प्राभृतप्राभृतं, सम्प्रति द्वितीयमारभ्यते, तस्य चायमाधिकारो यथा| 18'मण्डलान्तरे सङ्क्रमणं वक्तव्य'मिति ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते मंडलाओ मंडलं संकममाणे २ सूरिए चारं चरति आहिताति वदेजा, तत्थ खल इमातो दुवे
C4%255ॐ
अनुक्रम [३५]
॥
४
॥
अत्र द्वितिये प्राभृते प्राभृतप्राभृतं- १ परिसमाप्तं
अथ द्वितिये प्राभृते प्राभृतप्राभृतं- २ आरभ्यते
~109~