________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभूत [१], -------------------- मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
त्यर्थः, भूयश्च प्राचीनापाचीनायतया उदीच्यदक्षिणायतया प्रत्यश्चया-दवरिकयेत्यर्थः, तन्मण्डलं चतुर्भिर्भागैर्विभज्य
दक्षिणपौरस्त्य उत्तरपश्चिमे च चतुर्भागमण्डले-मण्डलचतुर्भागे एकत्रिंशद्भागप्रमाणे, एतावति किल चतुरशीत्यधिकमपि * मण्डलशतं सूर्यस्योदये प्राप्यते इति 'चउवीसेणं सएणं छित्ता चउठभागमंडलंसी स्युकं, अस्या:-प्रत्यक्षत उपलभ्यमानाया रक्षप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वमष्टी योजनशतान्युत्प्लुत्य-चुन्या गत्वा अत्रान्तरे प्रातद्वौं | सूर्यावृत्तिष्ठतः-उद्गच्छतः, दक्षिणपौरस्त्यमण्डलचतुर्भागे भारतः सूर्य उगच्छति अपरोत्तरस्मिन् मण्डलचतुर्भागे ऐरावतः सूर्यः, तौ चैवमुद्गतौ भरतैरावतसूयौँ यथाक्रममिमौ दक्षिणोत्तरौ जम्बूद्वीपभागौ तिर्यकरुतः, किमुक्तं भवति 2-13 भारतः सूर्यो दक्षिणपौरस्त्यमण्डल चतुर्भागे उद्गतः सन् तिर्यक् परिभ्रमति तिर्यक् परिश्रमन् मेरोदक्षिणभागं प्रकाश-* यति, ऐरावतः पुनः सूर्योऽपरोत्तरदिग्विभागे उद्गच्छति, स चोद्गतः सन् तिर्यक् परिधमन् मेरोरुत्तरभागं प्रकाशयतीति, इत्थं च भारतैरावतसूर्यो यदा मेरोदक्षिणोत्तरौ जम्बूद्वीपभागौ तिर्यकुरुतः तदैव ती पूर्वपश्चिमी जम्बूद्वीपभागौर रात्री कुरुतः, एकोऽपि सूर्यस्तदा पूर्वभार्ग पश्चिमभागं वा न प्रकाशयतीत्यर्थ, दक्षिणोत्तरीच भागो तिर्यकृत्वा ताविमौ । पूर्वपश्चिमौ जम्बूद्वीपभागी तिर्यफरुता, इयमत्र भावना-ऐरावतः सूर्यो मेरोरुत्तरभागे तिर्यक परिभ्रम्य तदनन्तरं मेरोरेव | पूर्वस्यां दिशि तिर्यक् परिभ्रमति, भारतः सूर्यो मेरोदक्षिणतस्तिर्यक् परिचम्य सदनन्तरं मेरोः पश्चिम भागे तिर्यक परिभ्रमतीति, इत्थं च यदा ऐरावतभारतौ सूर्यों यथाक्रम पूर्वपश्चिमभागौ तिर्यक् कुरुतस्तदैव दक्षिणोसरी जम्बूद्वीप|भागौ रात्री कुरुतः, एकोऽपि सूर्यस्तदा दक्षिणभागं उत्तरभार्ग वान प्रकाशयतीति भावः, तत इत्थं यथाक्रममैरावत
1525%%
[२१]
अनुक्रम
[३५]
Fhi
~108~