________________
आगम
(१६)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम [३०]
मूलं [२०]
प्राभृत [१], ----- प्राभृतप्राभृत [८], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
सूर्यप्रज्ञसिवृत्तिः ( मल०)
॥ ४२ ॥
५५३४०४ छेदराशिः पङ्कखिकः पङ्कः पङ्को द्विकोऽष्टकः ६२६६२८ तत एतेन पश्चदशं योजनं किञ्चिदूनं किल उभ्यते इति व्यवहारतः सूत्रकृता परिपूर्ण विवक्षित्वा पञ्चदशोत्तराणीत्युक्तं, अथवा मण्डले २ पूर्व २ मण्डलापरिरयवृद्धी सप्तदश २ योजनानि अष्टात्रिंशचैकषष्टिभागा योजनस्य लभ्यन्ते, ततः सप्तदश योजनानि व्यशीत्यधिकेन शतेन गुण्यन्ते, ५ जाताम्येकत्रिंशच्छताम्येकादशोत्तराणि ३१११, येsपि चाष्टात्रिंशदेकपष्टिभागास्तेऽपि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातान्येकोनसप्ततिशतानि चतुष्पञ्चाशदधिकानि ६९५४, तेषां योजनानयनार्थये कषष्ट्या भागो हियते, लब्धं चतुर्दशोत्तरं योजनशतं ११४, तच पूर्वराशौ प्रक्षिप्यते जातानि द्वात्रिंशतानि पञ्चविंशत्यधिकानि २२२५, एतानि सर्वाभ्य न्तरमण्डलपरिश्यपरिमाणे त्रीणि लक्षाणि पञ्चदश सहस्राणि नवाशीत्यधिकानि ३१५०८९ इत्येवंरूपेऽधिकत्वेन प्रक्षिप्यन्ते, जातानि त्रीणि लक्षाणि अष्टादश सहस्राणि त्रीणि शतानि चतुर्दशोत्तराणि २१८३१४, तथा सप्तदशानां योजनानां अष्टात्रिंशतो कषष्टिभागानामुपरि यानि त्रीणि शतानि पञ्चसप्तत्यधिकानि २७५ शेषाण्युद्धरन्ति तानि ध्यशीत्यधिकेन शतेन गुण्यन्ते जातान्यष्टषष्टिसहस्राणि षट् शतानि पञ्चविंशत्यधिकानि ६८६२५, तेषां छेदराशिना पश्चाशद|धिकैकविंशतिशतरूपेण २१५० भागो हियते, लब्धा एकत्रिंशदेकपष्टिभागा योजनस्य, शेषं स्तोकत्वात् त्यकं परं व्यव हारतः परिपूर्ण योजनं विवक्षितमिति पञ्चदशोत्तराणीत्युक्तं, 'तथा ण' मित्यादिना रात्रिन्दिवपरिमाणं पण्मासोपसंहरणं च सुगमं, 'से पविसमाणे' इत्यादि, ततः स सूर्यः सर्वबाद्यान्मण्डलात् प्रायुक्तप्रकारेणाभ्यन्तरं प्रविशन् द्वितीयं पचमासमाददानो द्वितीयस्व पण्मासस्य प्रथमे अहोरात्रे सर्वबाद्यानन्तरमर्वाचनं द्वितीयं मण्डलमुपसङ्गम्य चारं चरति, 'ता
Education Internation
For Parts Only
~94~
१ प्राभूते ८ प्राभूत प्राभृतं
॥ ४२ ॥