________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [८], ------------ ------ मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६]उपांगसूत्र- [५] “सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यप्रज्ञ-
(मल०)
प्रत सूत्रांक
॥४०॥
[२०]
श्रीप
हवाणि पद शतानि चारिंगरपिचनि १९१४०, पतेषां पा विधीयते, जातो नवको नवको बिकोऽहक एककोशिको
१ प्राभृते नक्की डोर शून्वे ९९२८१२९६०, ततो दशभिर्युषचे जातमेकमधिकं शून्य ९९२८१२९६०००, अलबर्ग- प्राभृतमूलानयनेन सम्ध यो परिश्यममाणं, शेषं सिधति द्विक पककोऽष्टक शून्यं सप्तको नवका २१८०७९ पतत् त्व, प्रामृत लिया गमित्याविना रात्रिदिवपरिमाण सुगम । 'से निक्खममा' इत्यादि, स सूर्यः सर्वाभ्यन्तराममण्डलामागुरुप्रकारेण विष्कासन् नवं संवत्सरमाददानो नवस्य संवत्सरस्व प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसहायडू चारं चरति तन यदा सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसङ्कम्य चार चरति तदा तन्मण्डलपदमष्टाचयारिंशदेकर हिभागा योजनस्य बाहस्येन, नवनवतियोंजनसहस्राणि षट् शतानि पश्चचत्वारिंशदधिकानि पञ्चविंशश्चकषष्टिभागा योजनस्थायामविष्कम्भाभ्यां, तथाहि-एकोऽपि सूर्यः सर्वाभ्यस्तरमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्वापरेच
योजने बहिरवष्टभ्य द्वित्तीये मण्डले चारं चरति द्वितीयोऽपि, ततो द्वयोर्योजनयोरष्टाचत्वारिंशतकपष्टिभामानां योजनख द्वाभ्यां गुणने पक्ष बोजवानि पञ्चविंशकपष्टिभागा योजनस्पति भवति, एतत्प्रथममण्डलविष्कम्भपरिमाणे[धिकत्वेन प्रक्षिप्यते, तसो भवति यथोक वितीयमण्डलविष्कम्भायामपरिमाणमिति, तत्र त्रीणि योजनशतसहस्राणि परदश सहमाणि पच समोत्तरं बोजनमतं किचिद्विशेषाधिक परिरयेपा प्रज्ञलं, तथाहि-पूर्वमण्डलविष्कम्भायामपरिमा- ॥४०॥ णादस्य मण्डलस्य विषकम्भायायपरिमाणे पञ्च योजनानि पचत्रिंशचैपष्टिभागा योजनस्थाधिकल्वेन प्राप्यन्ते, सतोऽस्व राशेः पृथक परिरक्परिमाथमानेतव्यं, तब पच योजनान्येष्टिभागकरणार्थमेकका गुण्यन्ते, जातानि चीणि शतानि
अनुक्रम
[३०]
~90~