________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [८], ------------ ----- मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२०]
दीप
नोत्तराणि ३०५, पतेषां मध्ये उपरितनाः पञ्चत्रिंशदेकषधिभामा प्रक्षिप्यन्ते, जातानि बीपि शतामि चत्वारिंशवधिगानि ३४०, एतेषां वर्गो विधीयते, वर्गपित्वा प दशभिर्गुणनात् ततो जास एकक एकक पक्षका बस्त्रीणि शून्यानि ११५९०.०, तत एषां वर्गभूलानयने लब्धानि दश शतानि पञ्चसमत्यधिकानि १०७५, एतेषां योजनान वनार्थमेकपा
भागे हते लब्धानि सप्तदश योजनानि अत्रिंशकपष्टिभागा योजनस्य १७६, एतत्पूर्वमण्डलपरिरयपरिमाणेऽधिकरवेगी है प्रक्षिप्यते, ततो यथोक्तमधिकृतमण्डलपरिरयपरिमाणं भवति, किश्चिविशेषोनता च किश्चिदूनत्रयोविंशत्या एकपष्टिभाग-2
रूनला द्रष्टव्या, 'तया पांदिवसरापमाणं तह घेव' तदा-द्वितीयमण्डलधारचरणकाले दिवसरात्रिप्रमाणं तथैव-12 यावत् ज्ञातव्यं, तधम्तया णं अवारसमुहसे विक्से हवा दोदि एगद्विभागमुहत्तेहि ऊणे दुवाससमुद्र हुत्ता राई भषति दोहि एगविभागमुडत्तेहिं अहिया, 'से मिक्सममाणे इत्यादि, ततः सूर्यो द्वितीयस्मारमण्ड-* लादुतप्रकारेण निष्कामन मक्सक्स्सरसरके द्वितीयेवोरात्रे 'अम्भितरं तचंति सर्वाभ्यन्तरान्मण्डलातृतीयं मण्डलमुपसङ्कम्य चार चरलि, 'ता जया व्यमित्यादि, ततो यदा सूर्यः सर्वाभ्यन्तरान्मण्डलातृतीयं मण्डलमुपसङ्कम्ब चार चरति तदा सत्तृतीयं मण्डलपद अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन नवनवतिर्योजनसहस्राणि षट् योजन शशाग्येकपश्चाशदधिकानि बब चैकाधिभागा योजनख ९९१५१ आयामरिष्कम्भेन-आयामविष्कम्भाभ्यां, तथाहि
प्रायिवात्रापि पूरीपाडलरिकम्भायामपरिमाणात् पञ्च योजनानि पञ्चशिकपष्टिभान योजनस्थापिकत्वेन प्राप्यन्ते, ततो५ है थोकमायामविष्कम्भपरिमाणं भवति चीणि योजनासहवापि पचदश बरखाणि एप पञ्चविंशत्यधिक योजना
अनुक्रम [३०]
~91~