________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [७], ------------ ----- मूलं [१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
merorer
[१९
यार्डसंस्थानसंस्थितत्यान चैक-बैच इतरैः बोनयलथावस्तुतखाभावात्, 'पाहुनाहाओ भाणियवाओंति अत्रापि अधिकृतमाभृतमामृतार्थप्रतिपादिकाः काश्चन गाथा वर्सम्ते, ततो यथासम्प्रदाय भणितव्या इति । इति श्रीमदयगिरिविरचितायां सूर्यपज्ञप्तिदीकायां प्रथमस्य मामृतस्य सक्षम प्राभूतप्राभूतं समाप्तर ॥
तदेवमुक्त सप्तमं प्राभृतप्राभूत, साम्प्रतमष्टममारभ्यते-तस्य चायमर्थाधिकारी-'मण्डलानां विष्कम्भो वक्तव्य ततस्तद्विषयं प्रश्नसूत्रमाह
ता सवावि णं मंडलवया केवतियं बाहल्लेणं केवलियं आयामविक्रमेणं केवतियं परिक्खेवेणं आहिताति वदेजा ?, तत्थ खलु इमा तिपिण पडिवत्तीओ पपणत्ताओ, तत्थेगे एबमासु-ता सघाविणं मंडलवता जोयर्ण वाहल्लेणं एगं जोयणसहस्सं एग लेत्तीस जोयणसतं आपामविक्खंभेषां तिपिण जोयणसहस्साई तिषिण य नवणए जोयणसते परिक्खेवेणं १०, एगे एवमाहंसु १, एगे पुण एवमाहंसुला सघावि णं मंडलवता जोवर्ण पाहल्लेणं एगं जोयणसहस्सं एगं च चउत्तीर्स जोपणसर्य आयामविक्खं भेणं तिषिण जोयणसहस्साई चत्तारि विउत्तरे जोपणसते परिक्खेवणं पं०, एगे एषमासु, एगे पुण एवमाहंसु-ता जोक्णं बाहल्लेणं एगं जोषणसहस्सं एगं च पणतीसं जोयणसतं मायामविक्खंभेणं तिमि जोयणसहस्साई सारि पंचुसरे जोयणसले परिक्खेषेण पक्षणसा, एगे एवमासु, वयं पुष एवं वयामो-ता सबाषि मंगलयता अडतालीसं एगहिभागे जोपणस बाहलेणं अधियता आयामरिक्रमेणं परिक्खेत्रेणं आहिताति बदेजा, तस्थ
अनुक्रम
[२९]
961
अत्र प्रथमे प्राभृते प्राभृतप्राभृतं- " परिसमाप्तं
अथ प्रथमे प्राभृते प्राभृतप्राभृतं- ८ आरभ्यते
~83~