________________
आगम
(१६)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम
[३०]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
मूलं [२०]
प्राभृत [१], ----- प्राभृतप्राभृत [८], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यज्ञ- ४ को ऊत्ति बदेजा १, ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं, ता जया णं सूरिए सबअंतरं मंडल उबसिवृत्तिः संकमित्ता चारं चरति तथा णं सा मंडलवता अडतालीस एगद्विभागे जोयणस्स बाहल्लेणं णवणउइजोयण(मल०) सहस्सा छच्च चत्ताले जोयणसते आयामविक्वं भेणं तिष्णि जोयणसतसहस्साई पण्णरसजोयणसहस्साई ॥ ३७ ॥ * एगूणण जोयणाई किंचिविसेसाहिए परिक्खेवेणं तता णं उत्तमकट्टपत्ते उक्कोसर अट्ठारसमुन्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, से णिकखममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोर तंसि अभितराणंतरं मंडल उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरातरं मंडल उवसंकमित्ता चारं चरति तदा णं सा मंडलवता अडयालीसं एगट्टिभागे जोयणस्स बाहल्लेणं णवणवई जोयणसहस्साइं छच्च पणताले जोयणसते पणतीसंच एगद्विभागे जोयणस्स आयामविक्खंभेणं तिष्णि जोयणसत सहस्साई पन्नरसं च सहस्साई एवं चउत्तरं जोयणसतं किंचिविसेसृणं परिक्खेवेणं तदा णं दिवसरातिप्यमाणं तहेव । से णिक्खभमाणे सूरिए दोघंसि अहोरत्तंसि अभितरं तचं मंडलं उयसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरं तवं मंडल उवसंकमित्ता चारं चरति तया णं सा मंडलवता अड़तालीसं एगद्विभागे जोयणस्स बाहल्लेणं णवणवतिजोयणसहस्साई छच एकावण्णे जोयणसते णव य एगट्टिभागा जोयणस्स आयाम विक्खंभेणं तिष्णि जोयणसय सहस्साई पन्नरस य सहस्साई एगं च पणवीसं जोयणसयं परिक्खेवेणं पं० तता णं दिवसराई तहेब, एवं खलु एतेण णएणं निक्खममाणे सुरिए तताणंतंरातो तदाणं
Educatuny Internationa
For Park Use Only
~84~
१ प्राभूते
८ प्राभृत प्राभूतं